Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 39
________________ Htt ******************* *********************************** घण्टापथः । 卡书本书本书本书本书本书者奉孝孝丰基本非孝孝养老半本书考书本书本卡林书本书本卡卡卡卡卡卡卡卡卡卡卡卡卡基苯基本老去老老老老老老老老老老 गुणानुरागो, नितकायबागव्यापाराऽऽदिरूपम । ययुक्तं दशव. | निष्ठं व्युदसिसिषु चास्तीतीष्टानिष्टप्राप्तिपरिवारोपायप्रकालि कटीकायाम-"सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमो काशनदम्पर्येण भगवाँस्तीर्थङ्करचक्रचूमामणवद्धमानो जीवाकगमना गमहतुचिन्ना। पश्चेन्द्रियव्युपरमश्च दया च भूते, जीवादिनवतावविभागप्रविभागजक्तां सर्वाभ्युदयसाधनां ना. ध्यानं तु धर्ममिति संप्रवदन्ति समाः ॥१॥" प्रात्मनः स्वसंवे. नाविधसमष्टिव्यएिफलांद्वादशाङ्गीमेकादशाङ्गी वाऽर्थतो विदध. दनाग्राह्यमन्येपामनुमेयमाध्यात्मिकं तु तवार्थसंग्रहाऽऽदी चातु. दभिदधौ तनिष्कर्ष निजनरणान्तेवासियो धारधारेवेन्यो गणविंध्यन प्रदर्शितं, संक्षपतोऽन्यत्र दशविधम् । तद यथा-"अपा- धरप्रवरेभ्यो गीतगाऽऽदिभ्यः । जग्रन्थुध सुधर्मस्वामिप्रमुखा योपायजाबाजीवविपाकविरागभवसंस्थानाशाहनुविचयानि जम्बूस्वामिप्रभृतिमुपलक्ष्यार्धमागधीभाषयाऽलोपानानि । गहचेति ।" तथाहि मनोवाक्कायव्यापारविशेषाणामपा- नातिगहनतया च तद्विषयाणां संलिप्ततराणां तेषां क्रमशो पि. यः कथमनुमानं स्यादित्येवंभूतः संकल्पपबन्धो दोषपरि. स्तारमारेभिरेऽन्ये बाचार्याः। यश्चपि चिन्न दुप्पमारप्रभावतः वर्जनस्य कुशलप्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां पुरुषाणां मन्दमतितया सरणशक्तिरीत्यतया च श्रीमाव भद्रस्वीकरणमुपायः स कथम नुमेयः स्यादिति संकल्पप्रबन्ध उ. बाहु स्वामी तत्तद्विषयमात्रश्चिकाभिनियुकिगाथाजिनियबन्ध पायविचयम् । असंख्येयप्रदेशा35म कसाकारानाकारोप. विषयान् सद्यः स्फूर्तिकराभिः,तथापिसापतकालीनवक्षवत्तरयोगमकणानादिस्वकृतकर्मफस्रोपभागित्वाऽऽदिजीवस्वरूपानु. पश्चमकालप्राज्यसाम्राज्यतो ऽउतरधिषपाबां जनावां मन:चिन्तनं जीवविच यम । धर्माधर्माऽऽकाशकाल पुद्गलानाम- सु कथाशेषतामेवागमत् तद् मसिमान्तरहस्यमिति सम्प्रधा. नन्तपर्यायाऽऽत्मकानामजीचानामनु चन्तनमजीवविचयम । म्- यैव श्रीमविजयराजेन्द्रसूरीश्वरमदानुनावा: मङ्गितमुनानबह्न लोत्तरप्रकृति भेदमित्रम्य पुद्गलाऽऽमि कस्य मधुरकटुफत्र- र्थगुम्फितं परमोपयोमिसकबाऽऽयमविषयमंग्रहात्मकं कोश| स्य कर्मणः संसान्सियविषर्यावपाकविशेषानुचिन्तनं वि- | मसु ब्यरीरनिति क्रियासमभिदारेष तत्र तत्रोपोडात प्रस्ताव पाकविनयम । कुत्सितांमदं शरीरकं शुक्रशोणितममदभूत- भूमिकाउदी निरूपितमस्माभिः। श्रीमन्तो विजयराजे-- मशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि नवनिपा- सूरीश्वराः खलु दुर्खभगुणगणमूर्तय इत्यत्र किमिव बह ऽशुचि प्राधेयाशौचं न किञ्चिदत्र कमनीयतर समस्ति, दूम: ? , किन्त्येताबबेच पर्याप्तं नाम, यदिह प्रायोऽनेक गुणग कि.म्पाकफलोपभोगोपमाः प्रमुखरसिका विपाककटवः प्रक- पभाजीऽन्ये सूरयो देशनामादिशन्तोऽपि नो स्खल प्राप्नुवन्ति स्या भङ्गराः पराधीनाः सन्तोशमृनाऽऽस्वादपरिपन्धिनः सद तथाविधं विपश्चिचिसाऽऽसेचनकवै दुध्यशालिवम । अधवामिनिन्दिना विषयाः, न दुमयं च सुख दुःख नुपति दुःख ज- किंबहुना सकललोकप्रसिद्धस्य तस्य परिचयप्रदानेन । प्र. नर्क च, नाता भोगिनां तृप्तिः, न तदात्यन्तिकमिति ना. कृतं प्रस्तुमः-पतग्रन्थपरिशोधन विषये छनाऽऽविग्रन्यानां त्रास्था विवेकेनाऽऽधालु गुति विरतिरेवान श्रेयस्कारि- केवल में कैकाऽऽदर्शपुस्तकाभात लेखकानवधानतो द्विराव पीत्यादिविरागहेतुचिन्तनं वैराग्यविषयम् । प्रेत्य स्व- त्तिपविकल्याइदिदोषाऽऽघ्रातत्वाच तेषामनेक कायतः पचन. तकर्मफलोपभोगार्थ पुनः प्रादुर्भावो भवः, स चारघघटी- | पाउनपरिपाटीविरहात् बहुषु स्थलेषु सामजस्यानाचात् यन्त्रवद् मूत्रपुरीषान्त्रतन्त्रनिबरुदुर्गन्धजठरपुरकोटसदि. | मम्मत्यादितर्क ग्रन्धानामपि जटिलातिजटिविषयेषु विझेनर. वजनमावर्तनं, न चात्र किबिद् जन्तोः स्वकृतकमफरम-लेखकलेखनमन्तुप्रभावतोऽलग्नकत्वाद् महती दुःस्यता समुद् नुजवतश्चेतनमचतनं वा सहायभूतं शरणतां प्रतिपचन इत्या- भूता, तथापि श्रेयांसि बदुविधनानि, भवन्ति महतामपि।' दिजवसंक्रान्तिदोषपालोचनं भवविचयम् । तथा च- इति स्मरणाब"प्रारभ्यते न खत्रु विश्वभयेन नाचैः, प्रारभ्य "समाराम्बुनिधौ सवाः, कोमि परिघट्टिताः । संयुज्यन्ते बिनविहता विरमन्ति मध्याः। विग्नः पुनः पुनरपि प्रतिहन्यवियुज्यन्ते, तत्र कः कस्य बान्धवः ॥१॥"तथा-"अत्यायः मानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १॥" इत्यनुस्मरतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि । सचो वायसी णाश्च मूत्रनन्ध टीकानो, टीकाग्रन्थं च मूलतो विविध्य, निकश्चिद्, यो न बन्धुरनेकधा ॥१॥" भवनबननगमरित- शीथमहानिशीथाऽदिकेवलार्धमागधीग्रन्धानां टीकाविकसमुनरूहाऽऽदयः पृथ्वीव्यवस्थिताः, साऽपि छनोदधिघ- लानां प्राकृतब्याकृत्याऽऽदिसाहाय्यात् तत्प्रकृविषयप्रतिपाद. नवाततनुवातप्रतिष्ठा. तेऽप्याकाशप्रतियाः, तदपि स्वाऽऽरमप्र. कग्रन्थान्तरमननाच गुरुचरण सरोजमकरन्दसमास्वाइनलम्ध। नि, तबाधोमुखमन्त्रकसंस्थानं वर्णयम्त्यघोलोकमित्यादिसं. नवनवोन्मेषशामिप्रकाबभिरस्माभिर्दत्ताबधानतः संशोधिस्थानानुचिन्तन संस्थानविच यम् । अतीन्द्रियस्वाद देखदा. तोऽयं कोशग्रन्थो, विशेषतश्चायं भागः, परन्तुहरणा दिसनावेऽपि बुध्यतिशयशक्तिविकः परमोकब-| I deem no skill in acting perfect, till the leधमोवधर्माधर्मादिभाववत्यन्तपु:ख बोधेवाप्तप्रामाण्यात् | arned are satisfied; the heart of even those, thतविषयं तचनं तथैवेत्याझाविचयम् । श्रागमविष- at are deeply read, has little confidence in itseयप्रतिपसी तकानुसारिबुद्धः पुंसः स्याद्वादप्ररूपका- If. war-When delegated agents successfully उगमस्य कपच्छेदतापहाकिसगाश्रयणीयत्वगुणानुचिन्तन 2.। carry out any great undertaking, the credit of तुविचयम । पतञ्च सर्व धर्मध्यानम, श्रेयोडेतुत्वात इति success belongs to their masters fra:. Could सर्व सुस्थम । इतोऽप्यधिकविषयजिज्ञासाभः सूचमधिया ध. | dawn ever dispel darkness, bad not the thousand. मंशब्दोऽत्र निरीक्षणीयः प्रतायते नेद, विस्तरजयादिति। Irayed luminury placed her, in front of his car ?. उपसंहार: इति निवेदयन्ति। ६ संसारे स्वभावत पब शरीरिमात्रमिष्टमभिलाषुकश्चा. संशोधकाः। ** ************** ***************************************** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 ... 1458