Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिल्लूरी १२३५-अभिधानराजेन्द्रः - भाग 7 हीयमाणय हिलूरी (देशी) लहाम, दे० ना० 8 वर्ग 67 गाथा। "रायगिहे सामी समोसढो, तत्थ एगो विजाहरो वंदिउंपडिनिउत्तो विज हिल्लोडग (देशी) क्षेत्रे मृगनिषेधकरवे, दे० ना०५ वर्ग 66 गाथा। आवाहेइ, तस्स तीए विज्जाए कइचि अक्खराणि विस्सरियाणि सो हिसीय न०(हृषीक) इन्द्रिये, नं० / 'हृषीकं करणं स्मृत' मिति वचनात्। उप्पयणं पडणं च करेइ। अभओ तं दळूण तस्स सगासे गओ। पुच्छइआ०म०१ अ०। द्वा०। तेण सिटे अभएण जइ ममं विदेसि तो वावारेमि इयरेण पडिवन्नं। तओ हिसोहिसा-(देशी)-स्पर्धने, दे० ना०५ वर्ग 66 गाथा। अभओ भणइ-तो खायं भण एगं पयं, तेण भणियं ताहे अभएण ही अव्य (हि) कन्दतिशयद्योतने, सूत्र०१ श्रु०२ अ०२ उ०।अनु०।। पयाणुसारिणा तिण्णि अक्खराणि समरियाणि, विज्जाहरो उप्पइत्ता निश्चये, अष्ट० 15 अष्ट०। गओ। अभयस्स विजं दाउं।" अक्षरगमनिका-राजगृहे विद्याधरः, -ही- (स्त्री०)- लज्जायाम, सूत्र०१श्रु०२ अ०२ उ०। कतिपयविद्याक्षरगलनात् हीनदोषेण उत्पतनं पतनं च करोति, ततो हीण त्रि०(हीन) असमग्रे, ज्ञा० १श्रु०८ अ०। असंपूर्णे, उपा०२ अ०॥ विद्यापदानामभयस्य श्रवणात् तत्प्रवणतो अभयस्य पदानुसारिप्रज्ञाया न्यूने, ज्ञा०१श्रु०१अ०। विस्मृतपदानां स्मारणात्तदनन्तरं पदानुसारिणोऽभयस्य विद्यादानं कृत्वा हीणक्खर न०(हीनाक्षर) अक्षरन्यूने, ध०३ अधि० / आव० बृ०।तत्र विद्याधरस्य स्वस्थाने गमनम्। बृ०१ उ०१ प्रक०। (तादृशं विद्याधरं हीनं द्विधा-द्रव्यहीन, भावहीनं च। दृष्ट्वा श्रेणिको भगवन्तमप्राक्षीत् कथमयमुत्पातनिपातं करोति ? द्रव्यहीने उदाहरणमाह भगवतोक्तम्-अस्यैकं विद्याक्षरं विस्मृतमिति अनुयोगद्वारचूाश्रयेण तित्त कडु भेसयाई, माणं पीलेजऊण ते देइ। संघाचारेऽधिकम्) पउणइ ण तेहि अहिते-हि मरइ बालो तहाहारो॥२६१॥ हीणणाय न०(हीनज्ञात) तुच्छोदाहरणे, पं०व०२द्वार / पश्चा०॥ “एगाए अविरझ्याए पुत्तो गिलाणो, तीए विजो पुच्छिओ, तेण ओसहाणि | हीणणेत्त पुं०(हीननेत्र) अपगतचक्षुषि, सूत्र०१ श्रु०१२ अ०। दिनाणि। सा चिंतेइ-इमाणि कड्डय त्ति ताणिमाणि पीडिज्जते ऊणाइ हीणपुण्णचाउद्दस पुं०(हीनपुण्यचातुर्दश)हीना-असम्पूर्णा चतुर्दशी एअद्धाणि अवणीयानि सो तेहिं न पगुणीकओ मओ। तओ एगा उण तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशकः / उपा०२ अ०। हीनायां अहिगं देइ तीसे विमओ" अक्षरगमनिका-तत्र कटुकौषधानि मा अमुं चतुर्दश्यां जाते, भ०। बालं पीडयेयुरिति नतानि परिपूर्णानि ददाति कित्व नि।नच तैर बाल: हीणपुण्णचाउद्दसे जंणं / (सू०१४४४) प्रगुणति, किन्तु म्रियते स तथा आहारे ऊने मियतें, एष दृष्टान्तः। 'हीणपुण्णचाउद्दसे' त्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यअयमर्थोपनयः - यथा तौ बालावेकभविकं दुःखं प्राप्तावेवं यो भावहीन- चातुर्दश: / किल चतुर्दशी तिथि: पुण्या जन्माश्रित्य भवति, सा च स्सूत्रमुच्चरतिपठतिवा, अक्षरहीनमित्यर्थः, तस्य प्रायश्चित्तंमासलघु, पूर्णाऽत्यन्तभाग्यवतोजन्मनि भवति अत आक्रोशतोक्तं 'हीणपुण्णवाआज्ञा तीर्थकराणामतिचरतश्चतुर्गुरु, अनवस्थायां चतुर्गुरु, मिथ्यात्वे उद्दसे' त्ति। भ०३ श०२ उ०। चतुर्लघु / विराधना द्विविधा-आत्मविराधना, संयमविराधना च।। हीणसत्तया स्त्री०(हीनसत्त्वता) सत्त्वाभावे,स्था० 4 ठा०४ उ०। तत्रात्मविराधना-प्रसज्य देवता छलयेत् अन्योवा साधुब्रूयात् किंचिद्रवसि हीणस्सर त्रि०(हीनस्वर)लघुध्वनौ, तं०।अल्पस्वरे, भ०१श०७ उ०1 सूत्रं कलहप्रसङ्गे अस्थिभङ्गमरणादिदोषप्रसङ्गः श्रुतं हीनं कुर्वता संयमो स्था०। विराधित एव। हीनायारपुं०(हीनाचार) पार्श्वस्थावसन्नकुशीलसंसक्ताहाच्छन्दनित्यकथमित्याह वासिषु, दर्श०४ तत्त्व! अक्खरपयाइएहिं, हीणइरेगं च तेसु यं चेव। हीमंत त्रि०(हीमत्) हीरसंयम प्रति लज्जा तद्वान। असंयमजुगुप्सावति, दोसु वि अत्थविवत्ती, चरणे अत्थे य न य मुक्खो // 292 // सूत्र०१श्रु०१०२ अ०२ उ०। हीनमक्षरपदादिभिरूनं तैरेवाक्षरपदादिभिरतिरेकं साधिकं द्वयोरपि *हीमाणहे- अव्य० / विस्मयनिर्वेदयो:,"हीमाणहे-विस्मयनिर्वेदे" हीनाक्षरे अधिकाक्षरे चेत्यर्थः / अर्थस्यापत्ति: अर्थस्य विसंवाद: ।८।४।२२।।शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निर्वेदेच अतश्चार्थस्य विसंवा, दः, चरणस्य विसंवा, द., चरणविसंवादान्न मोक्ष- | प्रयोक्तव्यः। प्रा०। विस्मये-यथा उदात्तराघवे राक्षस:- "हीमाणहे भाव:-मोक्षाभावे: सर्वादीक्षा निरर्थका, एष भावहीने दोषः / जीवन्त-वश्चा मे जणणी।" निर्वेदे यथा विक्रान्तभीमे राक्षस:- "हीमाणहे तस्मिन्नेव भावहीने दृष्टान्तमाह पलिस्संताहगे एदेण नियविधिणो दुव्ववशिदेण।" प्रा०४ पाद। विजाहरों रायगिहे, उप्पयपडणं च हीणदोसेणं / हीयमाणय न०(हीयमानक) हीयते तथाविधसामा यभावतो सुणणा सरणागमणं, दयाणुसारिस्स दाणं च / 293 / / हानिमुपगच्छति हीयमानम्, कर्मकर्तृविवक्षायामानश् -

Page Navigation
1 ... 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276