Book Title: Aavashyak Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 514
________________ '३१२ आवश्यकमूत्रस्य हस्तिनः, वराथ, ते गन्धहस्तिनो वरगन्धहस्तिनः पुरुषा वरगन्धहस्तिनः पुरुपवरगन्धहस्तिनस्तेभ्यः । गन्धइस्तिलक्षण यथा --- " 56 यस्य गन्ध समाप्राय, पलायन्ते परे गजाः । त गन्धहस्तिन विद्यान्नृपतेर्विजयानहम् " ॥ इति । अत एव यथा गन्धस्तिगन्धमाघ्राय गजान्तराणीतस्ततो हुन पलाग्य क्वापि निलिलीयन्ते तद्वदचिन्त्यातिशयमभाववशाद्भगवद्विहरणसमीरणगन्ध सम्बध गन्वतोऽपीति- उमर - मरकादय उपद्रवा द्वारा दिक्षु मद्रवन्तीति, गन्धगजाश्रितराजद्भगवदाश्रितो भव्यगणः सर्वदा विजयवान् भवतीति भवत्युभयोयुक्त सादृश्यम् एतच्चै सर्वत्र चन्द्रमुखादिवदेकदेशिकतयैव न सर्वव्यापकतयेति नात्र कश्विदपि विपश्चिता केनापि कर्तु क्षमः क्षोदक्षेमः । 'लोगुत्तमाण' लोकेषु = भव्य समाजेषु उद्यमाश्चतुस्त्रिंशदतिशय-पञ्चत्रिंशद्वाणीगुणोपेतत्वात् तेभ्यः । 'लोगहैं। जिसका गन्ध सुँघते ही सब हाथी डर के मारे भग जाते हैं उस हाथी को 'गन्धरस्ती' कहते हैं, उस गन्धरस्ती के आश्रय से जैसे राजा सदा विजयी होता है उसी प्रकार भगवानके अतिशय से देशके अतिवृष्टि - अनावृष्टि आदि स्वचक्र-परचक्र भयपर्यन्त छह प्रकार की ईति, और महामारी आदि सभी उपद्रव तत्काल दूर होजाते हैं, और आश्रित भव्यजीव सदा सब प्रकार से विजयी होते हैं। चोतस अतिशयों और वाणी के पैतीस गुणो से युक्त होने के कारण लोगो मे उत्तम, अलभ्य रत्नत्रय के लाभरूप योग થાય છે જેને ગધ સુધત્તાજ સ` હાથી ડરીને ભાગી જાય છે તે હાથીને “ ગન્ધ હસ્તી' કહે છે તે ગધઠુસ્તીના આશ્રયથી જેમ રાજા હુમેશા વિજયી થાય છે તે પ્રમાણે ભગવાનના અતિશયથી દેશ । અતિવૃષ્ટિ અનાવૃષ્ટિ સ્માદિ વક્ર પરચ/ -ભય પન્ત છ પ્રકારની ઈતિ અને મહામારી આદિ સર્વાં ઉપદ્રવે તત્કાલ દૂર થઈ જાય છે, અને આશ્રિત ભવ્ય જીવે સદાય સ પ્રકારથી વિજયવાન્ થાય છે. ચાડીશ અતિશયા અને વાણીના પાત્રીશ ગુણુાથી યુકત હાવાના કારણે લેાકેામા ઉત્તમ, १- गन्धत' = लेशत इत्यर्थ, "गन्धो गन्धक आमोदे लेशे सबन्धगर्वयो " इति कोशात् । २- ईतयो यथा-" अतिवृष्टिरनावृष्टिर्मूषिका' शलभा खगा "। प्रत्यासन्नाश्च राजान' पडेता ईतय' स्मृता ॥” इति । ३- सादृश्यम् ।

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575