Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 71
________________ श्री आगमीय सूक्तावलि - आदि आगमीय लोकोक्तय: [आचारांग लोकोक्तयः] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि आदि आगम-संबंधी - साहित्य ॐ जाणिजा उच्चालइये तं जानिज्ञा दूराइयं । १६९-४) श्री मेहावी मारं तरह (१६९-६) आगमीय आ सभ्य पमत्तस्स भयं । (१७२-३) लोकोक्तौ ग जे पगं नामे से बहुं नामे (१७२-३) मो जे बहुं नामे से एगं नामे (१७२४) नावकखति जीविये । (१७२-५) दिहिं निव्वेयं गच्छा । (१८०-११) नाणागमो मच्युमुहस्त अत्थि । ॥ ६३ ॥ (१८३-८) प्र दुरणुचरो मग्गो वीराणं अनियहगामीणं । (१९२-१५) भा जस्स नत्थि पुरा पच्छा मज्छे तस्स कुभो सिया (१९४-४) ग. मोहेण गर्भ मरणाह पर । ( १९९-१७) विइया मंदस्स वाल्या (२००-२१) दुष्करं च परगुणोत्कीर्त्तनम् । (२०२-१४) उप नो पमायण (२०४-१०) पत्ते बहिया पास । (२०८-५) अप्पमन्तो परिव्यय । ( २०८-५) जुद्धारिहं खलु दु । (२११-६) निव्विण्णचारी अरप पयासु (२११-१० एस से परमारामो जाओ लोगंमि वीओ (२१८-१) पुच्वं फासा पच्छा दंडा (२१८-४) न हंता नवि धायए । (२२५-११) तं पच पडिखार (२२६-३) नियाणओ ते न लभंति मुक्खं । (२३२-२५) बहुदुक्खा हु जन्तवो। (२३८-६) सत्ता कामेसु माणया । ( २३८-६) (ण) ओहं तरए जणगा जेण विप्पजढा । (२३९-१७) चिया सयं विद्युतियं । (२४२-२१) ~71~ नममाणा बेगे नीवियं विष्परिणामंति । स৩त्र के फ क क (२५१-१७) पुट्ठावेगे नियति जीवियस्सेव कारणा । (२५१-१७) आ निक्तंपि तेसिंदुनिफ्तं भवद । ग बारा । ( २५१-१८) मो ओए समिदंसणे । (२५४-१६) अवहिलेसे परिव्वए । (२५७-४) संक्खाय पेसलं धम्मं दिट्टिमं परिनिब्बुडे । (२५७-५) सं सुत्तत्थजाणपणं समाहिमरणं तु कायव्यं । (२६२-७) जामा तिथि उदाहिया । (२६८-१६) जे जिब्या पावेहिं कम्मेहिं अणियाणा वियाहिया । २३८-१७) जीवियं नामिकंखिखा । (२८९-१८) मरणं नोषि पत्थर (२८९-१८) भा आचारां गस्य लोकोक्तयः ८ ॥ ६३ ॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83