Book Title: Aagam Manjusha 16 Uvangsuttam Mool 05 Sooyapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 28
________________ तत्थ खलु इमे छ उडू पं० तं० पाउसे परिसारते सरते हेमंते वसंते गिम्हे, ता सज्ञेवि णं एते चंदउडू दुबे २ मासाति चउप्पण्णेणं आदाणेणं गणिजमाणा सातिरेगाई एगूणसट्ठी २ इंदियाई राईदियम्गेणं आहिं०, तत्थ खलु इमे छ ओमरता पं० तं० ततीये पत्रे सत्तमे एकारसमे पद्मरसमे एगूणवीसतिमे तेवीसनिमे पत्रे तत्थ खलु इमेल अनिरता पं० ० चउत्थे पव्वे अट्टमे पारसमे सोलसमे वीसतिमे चडवीसतिमे पच्चे, 'छचेव य अइरत्ता आइचाओ हवंति माणाई। छच्चेव ओमरता चंद्राहि हवंति माणाहि ॥ ३० ॥ ७५॥ तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्टीओ पं० ता एएसि णं पंचहं संवच्छराणं पढमं वासिक आउहिं चंदे केणं नक्खत्तेणं जोएति ? ना अभीयिणा, अभीयिस्स पढमसमएणं, तंसमयं च णं मूरे केणं णक्खत्तेणं जोएति ?, ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेतालीस च वावट्टिभागा मुदुत्तस्स पावट्टिभागं च सत्तट्टिया ना तेतीस चुण्णिया भागा सेसा, ता एएसि णं पंचहे संवराणं दोघं वासिकि आउहिं चंदे केणं ०१, ता संठाणाहिं, संठाणाणं एकारस मुहुत्ता ऊतालीस च बावट्टिभागा मुहुत्तस्स वावट्टिभागं च सनडिया डेना तेपणं चुष्णिया भागा सेसा, तंसमयं सूरे केणं ०१, ता पूसेणं, पूसस्स णं तं चैव जं पढमाए, एतेसिं णं पंचण्डं संवच्छरणं तचं वासिकि आउट्टि चंद्रे केणं? ता बिसाहाहि बिसाहाणं तेरस मुडुत्ता चप्पण्णं च वाचट्टिभागा मुहुत्तस्स बावदिट्ठभागं च सत्तट्ठिधा छेत्ता चत्तालीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं ?, ता पूसेणं, पूसस्स तं चेत्र, ता एतेसिं णं पंच बच्छराणं चउत्थि वासिकि आउहिं चंदे केणं ०१, ता रेवतीहिं, रेवतीणं पणवीसं मुहुत्ता बत्तीसं च बावदिट्ठभागा मुहुत्तस्स बादिभागं च सतदिधा छत्ता उड्डीसं चुष्णिया भागा सेसा, समयं च णं सूरे केण०१, ता पूसेणं, पूसस्स तं चैव ता एतेसिं णं पंचन्हं संवच्छराणं पंचमिं वासिकि आउहिं चंदे के ०१ ता पुत्राहि फग्गुणीहिं. पुत्राफरगुणीणं वारस मुहत्ता सत्तालीस च पावदिट्ठभागा मुडुत्तस्स वावट्ठिभागं च सत्तठिधा छेत्ता तेरस चुष्णिया भागा सेसा, तंसमयं च णं सूरे केणं० १. ता पूसेणं, पूसस्स तं वेत्र ७६। ता एएसि णं पंच संवच्छरणं पढमं हेमंतं आउहिं चंदे केणं०?, ता हत्येणं, हत्थस्स णं पंच मुहुत्ता पण्णासं च वावट्टिभागा मुडुत्तस्स वावट्टिभागं च सत्तदिधा लेना सठी चुणिया भागा सेसा, तंसमयं चणं सूरे केणं० १. उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचन्हं संवच्छरणं दोघं हेमंति आउटि चंदे केणं? ना सनभिसयाहि, सतभि सयाणं दुन्नि मुहुत्ता अट्ठावीसं च चावट्टिभागा मुहत्तस्स बावदिट्ठभागं च सत्तट्ठिधा छेत्ता उत्तालीस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं? ता उत्तराहि आसाढाहि, उत्तराणं आसाढाणं चरिमसमए, एतेसि णं पंचन्हं संबच्छराणं तचं हेमंति आउहिं चंदे केणं ०१, ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीसं च चावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं ०१, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसि णं पंचहं संच्छराणं चउत्थि हेमंति आउट्टि चंदे केणं ०१, ता मूलेणं, मूलस्स छ मुडुत्ता अट्ठावन्नं च चावट्ठिभागा मुडुत्तस्स बावट्टिभागं च सत्ततिधा छत्ता बीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं० १, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिं णं पंचण्डं संवच्छराणं पंचमिं हेमंत आउहिं चंदे केणं ०१, कनियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च वावट्टिभागा मुहत्तस्स बावभिागं च सत्तट्ठिधा छेत्ता छ चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं ०१, ता उत्तराहिं आसादाहिं. उत्तराणं आसाढाणं चरिमसमए । ७७। तत्थ खलु इमे दसविधे जोए पं० तं वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छते जुअणदे घणसंमद्दे पीणिते मंडकप्पुते णामं दसमे एतेसिं णं पंचहं संवराणं छत्तातिच्छतं जोयं चंदे कंसि देसंसि जोएति ? ता जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चडवीसेणं सतेणं छित्ता दाहिणपुरच्छिमिसि चभागमडलंसि सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य काहिं दाहिणपुरच्छिमि चउच्मागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छतं जोयं जोएति, तं० उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आदिथे, तंसमयं च णं चंदे केण०१, ता चित्ताणं चरमसमए । ७८ ॥ चारसमं पाहु १२ ॥ ता कहं ते चंद्रमसो वढोचट्टी आहि०१, ता अट्ठपंचासीते मुदुत्तसते तीसं च बावट्टिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खमयमाणे चंदे चत्तारि चायालसते छत्तालीस च पावट्टिभागे मुडुत्तस्स जाई चंदे रज्जति तं पढ़माए पढमं भागं चितियाए वितियं भागं जाव पण्णरसीए पण्णरसमं भागं चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे पत्रे अमावासा, ता अंधारपक्खो, ता णं दोसिणापक्वं अयमाणे चंदे चत्तारि बायाले मुडुत्तसते छातालीसं च चावट्टिभागा मुहुत्तस्स जाई चंदे विरजति, तं० पढमाए पढमं भागं चितियाए वितियं भागं जात्र पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोचे पत्रे पुण्णमासिणी । ७९ । तत्थ खलु इमाओ बावहिं पुण्णमासिणीओ बावठि अमावासाओ पं०, बावठि एते कसिणा रागा बावठि एते कसिणा ८०३ सूर्यप्रज्ञप्तिः, पाई- १३ मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38