Book Title: Aabhanak Jagannath
Author(s): S Jagannath
Publisher: S Jagannath

View full book text
Previous | Next

Page 45
________________ [७९-७९ आभाणकजगन्नाथ आभाणकजगन्नाथ [७९-७९] २३. देवो देव इत्याक्रुश्य लालिकस्य लाले लोध्ररसं लिम्पति। २४. द्रविणं दत्वा मरणं क्रीणाति। २५. नन्दने स्थित्वा नरके पतति। २६. निर्विवेकानां खर्वबुद्धिर्देवता। २७. पर्वताय प्रस्तरदानम् ! २८. पलायितायां पिशाचिकायाम् उच्चाटनमन्त्रे मुसलामुसलि। २९. पालनं चिकीर्षुालनं कृत्वा हालाहलमपिबत् । ३०. पिपीलिकाशववाहनाय पञ्च मल्ला आगताः। ३१. बडिशं विकीर्य तिमिङ्गलं काङ्क्षते। ३२. बाहुमूले स्थितं छत्रं राहुमूले गवेषयति। ३३. भर्म गृहीत्वा भूषणाय रुदन्ति। ३४. भिक्षाको यक्षाधीशे भर्ममयं भिक्षाभाजनं प्रार्थयते। ३५. भ्रान्त्वा त्रीन् लोकान् भुङ्क्ते कपर्दिकाम्। ३६. मतिहीनानाम् अतिरेकः । ३७. मत्या हीना मिथ्या वदन्ति। ३८. मधुरं वचनं श्रुत्वा रुधिरगर्ते ममन्ज । ३९. मन्दाकिनी गत्वा मृदम् अखादत्। ७९.२३. लालिकस्य-महिषस्य । अयं भाव-देव देव इत्याक्रोशनपरस्य कस्यचिन्मूर्खस्य मनसि देवत्वधर्मवांस्तु महिषो, लक्षणया सामर्थ्यहीन कोऽपि; न पुनः शक्तिमान् पुरुषः । ७९.३१. बडिशम-धीवरैर्मीनाकर्षणाय उपयुज्यमानं वस्तु। Fishhook ७९.३३.भर्म-कनकम्। ४०. मस्तकं पुस्तके त्यक्त्वा मस्तिष्कं दूरतोऽत्यजत् । ४१. मीनान् ग्रहीतुकामो महोदधौ ममज । ४२. मूढेषु हितमुपदिशन् गाढमूढ8 । ४३. मृगाणां पालनायेहामृगा नियुक्ताः । ४४. मृत्पिण्डे विश्वस्य महानदी तितीर्षति । ४५. राजगर्दभः पाडितवान् इति हेतोग्राम पटहं वादयामास। ४६. राजसौधे कोलाहलं श्रुत्वा कर्णवेध४ कारित एडमूकेन। ४७. लाक्षा दहनं लेढु किम् ? ४८. लालनाय वृद्धगृध्र पालयन्ति। ४९. लीलां सिसृक्षुर्हालाहलं ससर्ज। ५०. वचनं पालयितुं कण्टकेन कण्ठो विद्धः । ५१. वनान्तर्वाहयति वाहिनीम् अश्रुणः । ५२. वन्ध्यं वृक्षं परितो वस्त्रमास्तृणीते। ५३. वारणासीं गत्वा विवादम् आनिनाय। ५४. विनष्टे वेतण्डे लाडलाय मुसलामुसलि। ५५. विश्वं विचिन्त्य विद्धनेत्रः संवृत्तः । ७९.४३.ईहामृगा-वृका४ । ७९.४४.तितीर्षति-तरीतुमिच्छति।तृ+सन् । ७९.४६.एडमूकेन-वक्तुं श्रोतुं चाशिक्षितेन । ७९.५१.वाहिनीं-नदीम्। ७९.५२.पतन्ति फलानि संचिनोमीत्याशया। ७९.५५.अयं भाव-विश्वस्येव योगक्षेमं चिन्तयति, स्वकीयां तसंपादनेऽर्हतां वा विवेकं वा न प्राप्नोति, यत्फलतया स्वयं क्लेशानां भाजनं भवति।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73