SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ મદિરપ્રવેશ અને શાસ્ત્ર १६. नास्ति तेषु जातिविद्यारुपकुलधनक्रियादिभेदः । यतस्तदीयाः । ना. भ. सू.. ७२-३. २०. तन्मयाः । ना. म.सु. ७०. २१. आनिन्धयोन्यधिक्रियते पारम्पर्यात् सामान्यवत् । शां. भ. सू. २, २; २२. २२. निन्दितचाण्डालादियोनिपर्यन्तं भक्तावधिक्रियते । स्वप्नेश्वरः शा. भ. सू. भाष्य २३. पावयन्ति कुलानि पृथिवीं च । तीर्थीकुर्वन्ति तीर्थानि सुकर्मीकुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । ना. भ. स. २४. कुलं पवित्र जननी कृतार्या वसुन्धरा पुण्यवती च तेन । स्कं. पु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy