SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ભાગવતના વિશાળ પ્રવાહ प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ॥ ऋषयः – नैष धर्मः सतां देवा यत्र वध्येत वै पशुः । शान्ति. -३३६; १०, १२. ३३७; ५. ८. यस्य प्रसादं कुरुते स वैतं द्रष्टुमर्हति । न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन ॥ शान्ति ३३६; २०, ५४. ८. अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् । १०. ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥ ૫૭ शान्ति ३४१; ३४. ११. एष माता पिता चैव सर्वेषां प्राणिनां हरिः । भीष्म. ६६; ३९. १२. राधाष्जुन : 'महाभारत', पृ. २०. · १३. ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति मनश्च पाति नित्यं जनार्दनः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat - शान्ति. ६७; १७. भीष्म. ६७; २४. १3क. तुलसीदलमात्रेण जलस्य चुलुकेन वा । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ गौतमतन्त्र (ભક્તવત્સલ ભગવાન માત્ર તુલસીના એક પાંદડા સાથે કે પાણીના એક ખેાબા સાથે પેાતાના પડ ભક્તને વેચે છે.) सरभाव : श्री. ९; २९. १४. गीता १८ ४५-६ ९; २९. ९; ३२. ८; ३०. ५; १८. १५. शुनि नापवित्रापकारितादिनिश्चयः । श्वपाके च न पापापवित्रादिधिषणा । गी. ५; १८ - अभिनवगुप्तव्याख्या. १९: राधाकृष्णुन: ' गीतादर्शन', पृ. १८, ९७. १७. हुनाथ सिंह: 'धो स्यरस डेरीटेन आई इंडिया', व. २, ५. ९४. १८. निवेहिता: ' वेष ।ई इंडियन साई', पृ. २१०. www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy