SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ૩૪ મદિર પ્રવેશ અને શા १७. पाखण्डान् पतितांश्चैव तथैवान्त्यावसायिनः । नास्तिकांश्चित्रवृत्तींश्च पापानन्यांश्च नालपेत् ॥ पाखण्डपतितानां च दर्शनं परिवर्जयेत् ॥ वि. घ. ३; २१६; १. २, १०९; २६. १४. बौद्धान् पाशुपताजैनान् लोकायतिककापिलान् । विकर्मस्थान् द्विजान् दृष्ट्वा सवासा जलमाविशेत् ॥ आचारमयूख २४. १५. यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । .. तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥ अंगिरस् १६. किमत्र बहुनोक्तेन ब्राह्मणा येऽप्यवैष्णवाः । न स्पष्टव्या न वक्तव्या न द्रष्टव्याः कदाचन ॥ प. पु. ६; २३५, २६. १६. चण्डालपुक्कसम्लेच्छभिल्लपारसिकादिकम् ।। ___ महापातकिनश्चैव स्पृष्ट्वा लायात्सचैलकम् ॥ वृद्धयाज्ञवल्क्य स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् । याज्ञ. ३; ३० नी મિતાક્ષરમાં આપેલું વચન. १९ख. आवायका देवलका नाक्षत्रा ग्रामयाजकाः ।। एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥ शान्ति. ७६; ६. (ना? अर्थ साध्या छ: माहवाय - धाधिकारी हेतપૈસા લઈને દેવપૂજા કરનાર. મહાપથિક- નાવમાં બેસીને સમુદ્રમાં મુસાફરી કરનાર, અથવા તો રસ્તા પર જકાત કે દાણ લેનાર દાણ.) મનુએ દેવલક” બ્રાહ્મણને શ્રાદ્ધમાં બોલાવવાની ના કહી છે. (મનુ. 3; १५२). अस्सू हेमा मेटले प्रतिभाना सेपर (प्रतिमापरिचारकः). वर छ : ‘वना रन प रे पक्ष देवकोशोपभोजी च नाम्ना देवलको भवेत् . १७. चाण्डालो जायते देवि कातिके मांसभक्षणात् । पृ. ना. १८. एतेषां (माध्वानां) दर्शनादेव सचैल स्नानमाचरेत् । सौ. पु. १८. मार्जारश्च गृहे यस्य सोऽप्यन्त्यजसमो नरः । लिंगपुराण ८५. २०. . . . स्वर्णकारश्च सोचिकः । स्मृ. सा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy