SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 33 અસ્પૃશ્યતા ७. चाण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस्तथा । मागधायोगवी चैव सप्ततेन्त्यावसायिनः ॥ मध्यमाङ्गिरस् ८. चर्मकारो भटो भिल्लो रजकः पुष्करो नटः । वराटो मेदचाण्डालो दाशश्वपचकोलिकाः ॥ एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः । एषां संभाषणात्स्नानं दर्शनादर्कवीक्षणम् ॥ वेदव्यासस्मृति १२, १३. ८. सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत् । __कुर्यात् स्नानं सचैलं तु दिनमेकमभोजनम् ॥ देवलस्मृति श्वनकुलसर्पमण्डुकमार्जाराणामन्तरागमने त्र्यहमुपवासः । गौतमधर्मसूत्र २; १; ६०. १०. स्पृष्ट्वा समाचरेत् स्नानं श्वानं चाण्डालमेव च। बौधायन ५; १४०. ११. विडवराहं शुनं काकं गर्दभ यूपमेव च । मद्यं मांस तथैवोष्ट्र विण्मूत्र शवमेव च ॥ ११क. एकं वृक्षं समारूढश्चण्डालो ब्राह्मणस्तथा । फलान्यत्ति स्थितस्तस्य प्रायश्चित्त कथं भवेत् ॥ ब्राह्मणान्समनुज्ञाय सवासाः स्नानमाचरेत् । .. अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ ___ अत्रि. १७७-८. कर्ममध्ये तु मार्जारं स्पृष्ट्वा स्नान समाचरेत् ।। बौद्धशैवपिशाचानामालयं योऽनुगच्छति । सचैलमवगाह्यापः सावित्रीं त्रिशतं जपेत् ॥ वृ. हा. ९; ३६१-४. न च सीमान्तरं गच्छेन्न श्मशानं जिनालयम् । प्रजापति ९५. १२. शृगालं. . . . श्वकुक्कुटवराहांश्च ग्राम्यान स्पृशति मानवः । सचैलं सशिरः स्नात्वा तदानीमेव शुध्यति ॥ वृद्धशातातप २३. मा-3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy