SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ચાતુર્ણય (छन्द्र, तमे मनुष्यलानी हेवलानी प्रजना अग्रेसर छ।.) अगिर्दीदाय मानुषीषु विक्षु । ऋ. ४, ६, ७. (भनुष्यसोभा मनि टीपीयो .) ६. यत्पांचजन्यया विशेन्द्र घोषा असृक्षत । ऋ. ८; ६३, ७. ७. अणे : सेनन, ५. ३२-3. ८. स. पी. डीथ : ' स', वो. १, पृ. ४९७. ४. गन्धर्वाः पितरो देवा असुरा रक्षासीत्येके । चत्वारो वर्णा निषादः पञ्चम इत्योपमन्यवः । निरुक्त ३; ८. १०. श. वा. ५, ४, ६, ९, ११. पञ्चजना मम होत्रं जुषन्ताम् । ऋ. १०, ५३, ५. (५यन भारी वन रो.) यशियासः पञ्चजना मम होत्रं जुषध्वम् । ऋ. १.०, ५३.४. (હે પંચજને ! તમને યજ્ઞ કરવાનો અધિકાર છે. તમે મારે न रो.) । १२. चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः । गी. ४; १३. १३. स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते । अनु. ४७; १८. १४. ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ मनु. १०; ४. • १५. तदा निःक्षत्रिये लोके ब्राह्मणेन कृते सति । ब्राह्मणान् क्षत्रिया राजन् सुतार्थिन्योऽभिचक्रमुः । चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः ॥ शान्ति. ११. एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ तस्यां स पाञ्चजन्या वै विष्णुमायोपबृंहितः । , भा. ६, ४, ५१. ६; ५; १. १७. भरतस्तु पञ्चजनीं विश्वरूपदुहितरमुपयेमे । भा. ५, ७, १. १७क. सांडा२९२: विवाभ, शवाभ, स भाईनार રિલિજિયસ સિસ્ટિમ્સ', પૃ. ૧૩૭–૮. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy