SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १११ મંદિર પ્રવેશ અને શા १२. अन्तः शाक्ता बहिः शैवाः सभामध्ये च वैष्णवाः । विचरन्ति महाधर्ता नानारूपधराः कलौ ॥ १३. भांडार : शैवी वि०'. १३क. वेदैविहीनाश्च पठन्ति शास्त्रं शास्त्रेण हीनाश्च पुराणपाठाः । . पुराणहीनाः कृषिणो भवन्ति भ्रष्टास्ततो भागवता भवन्ति । अत्रि. ३८२. १४. “धर्मशास्त्रवियार' (भराडी). १५. श्रुतिर्हि भिन्ना स्मृतयो विभिन्ना नैको मुनिर्यस्य मतं न भिन्नम् । नैको मुनिर्यस्य मतं प्रमाणं धर्मस्य तत्त्वं निहितं गृहायाम् ॥ ११. वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ मनु. २, ६. . १७. राधान: नाशन', ५. १३९. १८. सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गाश्व गत्वा संस्कारमर्हति ॥ देवल ५, १६. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy