SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ... आध શાસ્ત્રવચનને જે ભંગ થઈ રહ્યો છે તેને બદલે તેને ખરે અમલ કરવાનો છે. ટિપણે १. राधान: 'महाभारत', ५. २९, १३५. २. राधान: गीताशन', ५. २४. 3. गी. शां. भा. ६; १. ४. श्रीमहाविष्णुमन्येन हीनदेवेन दुर्मतिः । साधारणं सकृद् ब्रूते सोऽत्यजो नान्त्यजोऽत्यजः । ब्राह्मण्याद् भ्रश्यते सद्यश्चाण्डालत्वं स गच्छति ॥ वसिष्ठ ५. अवैष्णवानां संसर्गात्पूजनाद् वन्दनादपि । यजनाध्ययनात्सद्यो वैष्णवत्वाच्युतो भवेत् ॥ वसिष्ठ १. त्रिपुंड्रधारिणं विप्रं चाण्डालमिव सन्त्यजेत् । विश्वक्सेनसंहिता ७. तिर्यक्पुष्ट्रधरं विप्रं पट्टाकारकृतं तथा । । ___ श्वपाकमिव पश्येन्न सम्भाषेत कदाचन ॥ हारीत ८. अतः शिवश्च विष्णुश्च जगतो हितकारको । वल्लभः बालबोध ११. ४. त्रिपुण्ड्रे यस्य विप्रस्य ऊर्ध्वपुण्डू प्रदृश्यते । ___तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचै स्नानमाचरेत् ॥ स्कं. पु. २३ १०. श्वानवायसचाण्डालदृष्टिदोषं परित्यजेत् । . प्रपन्नः परमैकान्तो भोजने पाककर्मसु ॥ चाण्डालाः शाक्तकाः शैवास्तथा भैरवपूजकाः । येऽप्यन्यदेवताभक्तास्तेषां दृष्टिं विवर्जयेत् ॥ जैनबोद्धादिकैः सम्यक् श्वानमार्जारवायसैः । देवतान्तरभक्तेश्च दृष्टं दोषात्परित्यजेत् ॥ अवैष्णवानां दृष्टं च भोजनं वैष्णवस्त्यजेत् ॥ पाराशर ११. द्वादशीविमुखानां च दृष्टिदुष्टं विवर्जयेत् । अवैष्णवानां दृष्टिः स्यारपाकपात्रे तथा जले । तत्पाकं तु परित्यज्य पात्रशुद्धिं च कारयेत् ।। हारीत' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy