SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ મંદિર પ્રવેશ અને શા २३. आममांस तथा क्षीरं कन्दुकं दधि सक्तवः । लेहपक्वं च तक्रं च शूद्रस्यापि न दुष्यति ॥ अत्रि. लघुशंख. लिखितस्मृति. २४. स्वदासो नापितो गोपः कुम्भकारः कृषीवलः । माझणैरपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥ सनातनधर्मप्रदीप २५. गोरसं चैव सक्तुं च तैलं पिण्याकमेव च। अपूपान्भक्षयेच्छूद्राद्यच्चान्यत् पयसाश्रितम् ॥ मदनपारिजाते - सुमन्त्वाङ्गिरसौ २१. कन्दु पक्वं स्नेहपक्वं पायसं दधि सक्तवः । एतान्यग्नद्रानभुजो भोज्यानि मनुरब्रवीत् ॥ हारीतस्मृति २७. पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारका भोज्यानाः । वणिक् चाशिल्पी । गो. ध. सू. २; ८; १२-३. २८. चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि ।। ___ एकानं नैव भोक्तव्यं बृहस्पतिसमो यदि ॥ अत्रि २४. राधासन : “युवानानी सरसाधना', पृ. ८७, १८, १०3. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy