SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ અહીં આભડછેટ નથી ११. उत्सवे वासुदेवस्य यः स्नाति स्पर्शशंकया । स्वर्गस्थाः पितरस्तस्य पतन्ति नरके क्षणात् ॥ . पाराशरसंहिता उ. खं. अ. ८. ११. विष्ण्वालयसमीपस्थान् विष्णुसेवार्थमागतान् । . चाण्डालपुक्कसान्वापि स्पृष्ट्वा न लानमाचरेत् ॥ नित्याचारपद्धति १७. भाण्डस्थं धरणिस्थं वा पवित्रं सर्वदा जलम् । यमस्मृति १८. भूमिष्ठमुदकं शुद्धं शुचि तोयं शिलागतम् । शुद्धं नदीगतं तोयं सर्वदैव तथाकरः ॥ शंखस्मृति આ વિષે બાણની “ કાદંબરી'માં પણ કહ્યું છે: “ફળ તે ચાંડાલનાં : પણ લેવાય છે. પાણી પણ ચાંડાલના પાત્રમાંથી ભોંય પર પડેલું સુદ્ધા પવિત્ર જ છે એમ કે કહે છે.” ___ फलानि तु ततोऽपि प्रतिगृह्यन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति । कादंबरी - उत्तरभाग. ચાંડાલની કન્યાને શૂદ્રના રાજભવનના છેક અંદરના ભાગ સુધી લઈ જવામાં આવેલી, એ સૂચક વસ્તુ છે. “કાદંબરી'ના ટીકાકાર સિદ્ધચન્દ્ર ગણિ મ્યુચ્છ જાતિઓમાં આટલાને गाव छ : पुलि, नास, निष्ठ, शमर, ५२८, मट, मास, मिस, ने शित. यांसने ५५ तेभरे ७' यो छे. पुलिन्दा नाहला निष्ठाः शबरा वरुटा भटाः । • माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ . चाण्डालदारिका - म्लेच्छवालिका. - कादंबरीटीका १४. सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं द्रवर्जमित्येके । तस्यापि धर्मोपनतस्य । आ. ध. सू. १; १६; १८; १३-४. २०. शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः । भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत् ॥ याज्ञवल्क्यस्मृति १. २१. मनुस्मृति, ४; २५३. २२. आरनालं तथा क्षीरं कन्दुकं दधि सक्तवः । स्नेहपक्वं च तक्रं च शूद्रस्यापि न दुष्यति ॥ अत्रि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy