SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७७ ભાગવતને માનવધર્મ - ३७. एकदा ब्रह्मणः पुत्रा विष्णोर्लोकं यदृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ पञ्चषड्वायना भाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिश्यन्मत्वा द्वाःस्थी तान्प्रत्यषेधताम् ॥ अशपन्कुपिता एवं युवा वास न चाहथः । रजस्तमोभ्या रहिते पादमूले मधुद्विषः ।। पापिष्ठामासुरी योनि बालिशा यातमाश्वतः ॥ भा. ७; १; ३५-७. ३८. ते वै विदन्त्यतितरन्ति च देवमायाँ स्त्रीशूद्रहणशबरा अपि पापजीवाः । भा. २; ७; ४६. ३८. यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम् । भा. १०; ७०, ४४. (હે ભુવનમંગલ ભગવાન! તમારે યશ સર્વ દિશામાં ફેલાયેલો छ. ते वर्ग, पाताण अने पृथ्वी से वो दोभा व्यापेक्षा छ.) ४०. कलौ खलु भविष्यन्ति नारायणपरायणाः । क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ॥ ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महापुण्या प्रतीची च महानदी ।। ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ भा. ११, ५; ३८-४०. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034547
Book TitleMandir Pravesh Ane Shastro
Original Sutra AuthorN/A
AuthorChandrashankar Pranshankar Shukla
PublisherNavjivan Prakashan Mandir
Publication Year1947
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy