________________
दामोदरगुप्तविरचितं अभिनन्य सा तथेति प्रययौ प्रमदावती निजं भवनम् । अकरोच विदितकार्या युक्तेऽवसरे मनोरमां गणिकाम् ॥१०४५॥
अथ सा कृतसङ्कल्पा सत्वरमादाय रुचिरविच्छित्तिम् । आसाद्य नृपनिशान्तं विवेश संचारिकासहिता ॥ १०४६ ॥ विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् । पृष्टे च देहकुशले विनयान्वितमभ्यघाइती ॥ १०४७॥ 'श्रीमनद्य श्रेयःसम्पन्ना गुरुजनाशिषोऽशेषाः।
अद्य मदनः प्रसन्नो, भाग्यचयैरद्य परिणतं फलतः ॥१०४८॥ शीघ्रं इति भाव:, अभिनंद्य आशास्य । युक्ते अवसरे योग्ये काले विजने एकान्ते इति भावः, मनोरमां हृद्यां, गणिकां तां मंजरी इत्यर्थः, विदितकार्या प्रस्तुतकार्यज्ञानवती अकरोत् अर्थात् स्वकार्येतिवृत्तं निवेदयामास ॥ १०४५ ॥ अथ अनंतर, सा मंजरी, कृतसंकल्पा कृतः विहित: संकल्प: 'इदं मयाकर्तव्यमित्येवमाकारो मनसो विकार:' यया सा निश्चितचिकीर्षिता, सत्वरं कालविलंबं परिहत्य, रुचिरां मनोहरां, ] विच्छित्तिः स्तोका आकल्परचना, “ स्तोकाऽप्याकल्परचना विच्छित्ति: कान्तिपोषकृत् ।" इति । [ ( स्तोका स्वल्पा, सा च रूपगर्वात् ; आकल्प: वेष: माल्याच्छादनभूषणविलेपनरूपः ।) तां आदाय सहजकांतिवर्धकं परिमितं भूषणवत्रादि निधाय इत्यर्थः, भूषणादीनां बहुत्वे सुरूपाणां अवयवानां पिधानं स्यात् इति तेषां स्तोकत्वं, यथोक्तं राघवानंदेन-“ विदूरे केयूरे कुरु, करयुगे रत्नवलयैरलं, गुर्वी ग्रीवाभरणलतिकेयं, किमनया । नवामेकामेकावलिमयि मयि त्वं विरचयेर्न नेपथ्यं पथ्यं बहुतरमनंगोत्सवविधौ ॥” इति । नृपस्य ] निशान्तं गृहं, [संचारिका संचारयति नायकयोः वार्ता इति संचारिका दूती, प्रकृते प्रमदावतीनाम्नी, तया सहिता समेता, विवेश प्रविष्टा अभूत् ॥१०४६ ॥ ततः गमनापगमनयोः वंदनं कर्तव्यं इति शिष्टाचारानुरोधेन विनयप्रदर्शनार्थ च आदौ तस्मै प्रणम्य, नायकेन समरभटेन, निर्दिष्टं अंगुल्या प्रदर्भितं, आसनं अधितष्ठौ तत्र उपविवेश । ततः देहस्य शरीरस्य, कुशले अनामये आरोग्ये पृष्टे सति, नायकेन इति भावः, दूती, विनयान्वितं इति क्रियाविशेषणं सविनयं अंजलिं बद्धा इत्यर्थः, अवदत् ॥ १०४७ ॥ तदेव दूतीवचनं पंचकेन अनुवदति, तत्रादौ युग्मेन सा तत्कृतकुशल
१०४५ विदितकार्य (गो)। [ प्रमादादंतिमकर्णस्य पातो भाति ।] विहितकार्यों (प.)। प्रययौ पद्मावती कार्यां युक्तावसरे मनो" [ इत्यवधि स्तं. ग्रंथः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com