________________
कुट्टनीमतम् ।
एवमभिधीयमानो बुध्यति यदि नो पशुर्नराकारः । तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ।। ६६१ ॥ 'प्रीयत एव तवोपरि हृदयं मे, किन्तु गुरुजनाधीना । मातृवचोऽतिक्रमणं न समर्था संविधातुमहम् || ६६२ ॥ अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि । पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ' ॥ ६६३ ॥ निर्वासितेऽथ तस्मिन् यः कामी पूर्वमुज्झितो भुक्त्वा । तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने ।। ६६४ ॥
२१९.
न, अपि तु अन्यसाधारणतया इत्यर्थः, निगदति वदति, कथं, दैवोपहतस्य दैवेन भाग्येन उपहतस्य उत्पातग्रस्तस्य दुर्भगस्य इति यावत् तादृश्यः मर्मभिदः हृदयादिदारणा:, वाचः शब्दावली:, आकर्णयतः शृण्वतः सतः । तथा हि उक्तं दशकुमारच
रिते ( उ० २ ) “ असारस्य वाक्संतक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैर्व्रडोत्पादनैरन्याभियोगैरवमानैश्चापवाहनम् । " इति ॥ ( महाकुलकं इति पंचभिः पंचदशभिर्यावत् संबद्धश्लोकसमूहः कुलकं, तदूर्ध्वं महाकुलकं, यद्वा यस्मिन् कुलके अंतः कुलकं वर्तते तत् ) ॥ ६६० ॥ एवमपि " हेमन्तमार्जार इवातिलीनः स चेन्न निर्याति निरस्यमानः” ( समयमातृका. ५/७९ ) तदा " अन्ते स्वयंमोक्षश्च " ( ६ । ३) इति कामसूत्रोपदिष्टं कर्तव्यं विवरिषुः वक्ति एवमिति । पशुः मृगः, नराकारः पुरुषाकृतिः, अपह्नुतिः अलंकारः । तत् तदा, इदं वक्ष्यमाणम् । वाच्य उपेत्य स्वमुखेन वक्तव्यः । प्रश्रितं विनयान्वितं अपरुषम् । कामी अतिशयेन कामयते इति कामुकः ॥ ६६१ || प्रीयत 1 इति द्वाभ्यां कुटिलं तद्वचनप्रकारं अभिनयति । तत्रानया स्वस्याः अनुरक्तत्वकथनपूर्व मातुरेव दौः शील्यमाह । प्रीयत इत्यादि अहं तु अनुरक्तैव इत्यर्थः । गुरुजनाधीना विवशा मात्रादिपूज्यजन परंतत्रा । तया अर्थपरतया त्वं निष्कास्यसे इति भावः ॥ ६६२ ॥ पुन: संगमाशया आश्वासयति अर्हसीति । जीवलोकः प्राणिवर्गः संसारः इति यावत् ॥६६३ ॥ “ वर्तमानं निष्पीडितार्थमुत्सृजन्ती विशीर्णेन सह संदध्यात् । " ( विशीर्णेन पूर्वसंसृष्टेन निष्कासितेन ) ( ६|४|१ ) इति कामसूत्रानुसारेण अर्थागमाविच्छेदाय विशीर्णप्रति - संधानोपायं उपदिदिक्षुः आह निर्वासिते इति । निर्वासिते निष्कासिते, अथ तदनन्तरं, यः भुक्तोज्झितः प्रथमः कामी, स चेत् पुनराप्तश्रीक:, तदा तस्य, भिन्नसंधाने
६६१ नो बुध्यति यदि पशु ( प ) । कामम् (कापा ) ६६४ निर्वासिते नु (१) पि ( गो २ प ) । मुज्झितोऽभूत्ते (गो. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com