________________
कुट्टनीमतम् ।
___ १७९ आकण्ये मामवादीद्धन्यास्ता युवतयः सखि कठोराः । या विषहन्ते दीर्घ प्रियतमविरहानलासारम् ॥ ५८९ ॥ मम तु दिनान्तरितेऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् ।
विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम् ॥ ५९० ॥ संभावय अनुसर [यद्वा सम्मानय अभिसरणादिना इत्यर्थः । तूर्ण त्वरितं शीघ्रम् । हि यतः, [घनरसितस्य मेघगर्जितस्य, पुरतः अग्रे,] घनगर्जिते सति इत्यर्थः; कुलिशपात: वज्रप्रहारोऽपि, कदलीदलवत् कोमलः। विरहपीडातो वज्रपातमपि विरहिण्यः सुसहं मन्यन्ते न तु विरहं इत्यर्थः ॥ [ अत्र दण्डिमतानुसारेण हेतूपमा, कुलिशपातकदलीदलयोः कोमलत्वेन साम्यप्रतीते: घनरसितसत्त्वहेतूत्थापितत्वात् ॥ ५८८ ॥ आकर्ण्य प्रसंगगीतां गीतिं श्रुत्वा, मां सखीम् । युवतयः मध्यमवयसि वर्तमाना: तरुण्य:, कठोराः वजहृदयाः । प्रियतमेन विरहः स एव अनलः वह्निः तस्य आसारं प्रसरणं, “आसारस्तु प्रसरणे धारावृष्टौ सुहृद्धले ।" इति विश्वलोचनः ॥ अत्र अलंकारसर्वस्वकारानुसारेण अप्रस्तुतप्रशंसालंकारः 'कठोरा युवतयः धन्याः । इत्यप्रस्तुतादर्थात् 'अहं अध. न्या' इति वैधर्येण प्रस्तुतार्थप्रतीतेः । वस्तुतस्त्वत्र व्याजोक्तिरलंकारः, विरहसहिष्णूनां कठोराणां स्तुत्या तासां निन्दाभिव्यक्तिरूपवैचित्र्यविशेषसद्भावात्; " व्यक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः।" इति तल्लक्षणात्। अत्रार्थे अभियुक्ता आहुः-"अतसी. पुष्पसंकाशं खं वीक्ष्य जलदागमे । ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥" इति । ( अयं विक्रमादित्यस्य इति केचित् । अतसीपुष्पं नीलवर्णम् । नेत्यादि ते अकुतोभयाः कठोराः इत्यर्थः ।) ॥ ५८९ ॥ ममेति । तु पूर्वोक्तभेदे । दिनान्तरिते एकदिवसमानं व्याप्य अन्तरिते व्यवहिते विरहितेऽपि, सहायसामग्री समनन्तर श्लोकयोः कथयिष्यमाणं समीरणविशेषााद्दीपनवस्तुजातं, लब्ध्वा प्राप्य, बलवत्तरो जातः, मकरकेतन:-यद्यपि मकर: नक्र: 'मगर' इति भाषायां प्रसिद्धः मीनात् अन्य: जलचरविशेषः, तथापि कविसमयात् तयोः प्रकृते ऐक्य, तदुक्तं काव्यमीमांसायां-"कामकेतने मकरमत्स्ययोरैक्यं यथा-" चापं पुष्पमयं गृहाण, मकरः केतु: समुच्छ्रीयताम् ।" इत्यादि (१।१६ ), तेन मकरः मीनः केतने ध्वजे व्यावर्तकचिह्नतया अंकितः यस्य सः; यथा मीनग्रहात् छोरणं दुःसंपाद्यं यथोक्तं-" वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलमद्यपयोस्तथा ॥” इति । ( वज्रलेप: प्रस्तरादीनां संधिदााय देयः कल्कविशेषः, स च बृहत्संहितायां ५६ अध्याये विस्तरेण निर्दिष्टः ।
५८९ दीर्घ प्रिय. (गो. का)। नलासङ्गम् (प. कापा) ५९० दिगन्तरिते (५) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com