SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ २ ] खुद्दकपाठो ९-उच्चासयनमहासयना वेरमणी सिक्खापदं समादियामि। १०-जातरूपरजतपटिग्गहणा वेरमणी सिक्खापदं समादियामि। वस सिक्खापदं ३-द्वतिंसाकारं अत्थि इमस्मि काये केसा लोमा नखा दन्ता तचो, मंसं नहारु अट्टि अट्टिमिजा वक्कं, हदयं यकनं किलोमकं पिहकं पप्फासं, अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेलो सिंघाणिका लसिका मुत्तं, मत्थके मत्थलुङगंति । द्वतिसाकारं ४-कुमारपज्ह एकनाम कि ? सब्बे सत्ता आहारठितिका । द्वे नाम किं ? द्वे नामञ्च रूपञ्च । तीणि नाम किं ? तीणि तिस्सो वेदना । चत्तारि नाम किं ? चत्तारि अरियसच्चानि । पञ्च नाम किं ? पञ्च उपादानक्खन्धा। छ नाम किं ? छ अज्झत्तिकानि आयतनानि । सत्त नाम कि ? सत्त बोज्झङ्गा । अट्ठ नाम किं ? अरियो अटुडगिको मग्गो । नव नाम किं ? नव सत्तावासा । दस नाम किं ? दस हंगेहि समन्नागतो अरहा'ति वुच्चति। कुमारपञ्हं ५-मंगल-सुत्तं एवं मे सुतं-एक समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अय खो अज्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034537
Book TitleKhuddakpatho
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy