SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ मंगल-सुतं [ ३ केवलकप्पं जेतवनं ओभासेत्त्वा येन भगवा तेनुपसङकमि, उपसंकमित्त्वा भगवन्त अभिवादेत्वा एकमन्तं अट्ठासि । एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि— " बहु देवा मनुस्सा च मङ्गलानि अचिन्तयुं । आकंखमाना सोत्थानं ब्रूहि मङगलमुत्तमं ॥१॥ असेवना च बालानं पण्डितानञ्च सेवना । पूजा च पूजनीयानं एतम्मङगलमुत्तमं ॥२॥ पतिरूपदेसवासो च पुब्बे च कतपुञ्ञता । अत्तसम्मापणिधि च एतम्मङगलमुत्तमं ॥३॥ बाहुसच्चञ्च सिप्पञ्च विनयो च सुसिक्खितो । सुभासिता च या वाचा, एतम्मङगलमुत्तमं ॥४॥ मातापितु उपट्ठानं पुत्तदारस्स सङ्गहो । अनाकुला च कम्मन्ता एतम्मङगलमुत्तमं ॥५॥ दानञ्च धम्मचरिया च आतकानञ्च सङ्गहो । अनवज्जानि कम्मानि एतम्मङगलमुत्तमं ॥६॥ आरतिविरती पापा मज्जपाना च सञ्ञमो । अप्पमादो च धम्मेसु, एतम्मङगलमुत्तमं ॥७॥ गारवो च निवातो च सन्तुट्ठी च कतञ्जता । कालेन धम्मसवनं, एतम्मङगलमुत्तमं ॥ ८ ॥ स्वन्ती च सोवचस्सता समणानञ्च दस्सनं । कालेन धम्मसाकच्छा, एतम्मङगलमुत्तमं । ९॥ तपो च ब्रह्मचरियञ्च अरियसच्चान दस्सनं । निब्बानसच्छिकिरिया च, एतम्मङगलमुत्तमं ॥ १०॥ फुटुस्स लोकधम्मेहि चित्तं यस्स न कम्पति । असोकं विरजं खेमं, एतम्मङ्गलमुत्तमं ॥११॥ एतादिसानि कत्वान सब्बत्थमपराजिता । सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तमं ॥१२॥ मङ्गल-सुत्तं निट्टितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034537
Book TitleKhuddakpatho
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy