SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ खुद्दकपाठो –मेत्त-सुत्तं करणीयमत्थकुसलेन यन्तं सन्तं पदं अभिसमेच्च सक्को उजू च सुजू च सुवचो चस्स मदु अनतिमानी ॥१॥ सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति सन्तिन्द्रियो च निपको च अप्पगब्भो कुलेसु अननुगिद्धो ॥२॥ न च खुदं समाचरे किञ्चि येन विज्ञ परे उपवदेय्यु सुखिनो वा खेमिनो होन्तु सब्बे सत्ता भवन्तु सुखितत्ता ॥३॥ ये केचि पाणभूत'त्थि तसा वा थावरा वा अनवसेसा दीघा वा ये महन्ता वा मज्झिमा रस्सका अणुकथूला ॥४॥ दिट्ठा वा ये वा' अद्दिट्ठा ये च दूरे वसन्ति अविदूरे भता वा सम्भवेसी वा; सब्बे सत्ता भवन्तु सुखितत्ता ॥५॥ न परो परं निकुब्बेथ नातिमोथ कत्थचिनं कञ्चि, व्यारोसना पटिघसझा नाझमझम्स दुक्खमिच्छेय्य ॥६॥ माता यथा नियं पुत्तं आयुसा एक पुत्तमनुरक्खे, एवम्पि सब्बभूतेसु मानसम्भावये अपरिमाणं ॥७॥ मेत्तञ्च सब्बलोकस्मिं मानसम्भावये अपरिमाणं । उद्धं अधो च तिरियञ्च असम्बाघं अवेरं असपत्तं ॥८॥ ति8 चरं निसिन्नो वा सयानो वा यावतास्स विगतमिद्धो, एतं सति अघिद्वैय्य; ब्रह्ममेतं विहारं इधामाहु ॥९॥ दिट्ठिञ्च अनुपगम्म सीलवा दस्सनेन सम्पन्नो कामेसु विनेय्य गेधं न हि जातु गब्भसेय्यं पुनरेति ॥१०॥ मेत्त-सुत्तं निहितं खुद्दकपाठप्पकरणं निद्वितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034537
Book TitleKhuddakpatho
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy