SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ७ निधिकण्ड-सुत्तं [ निधी वा ठाना चवति, सञ्जा वास्स विमुय्हति, नागा वा अपनामेन्ति यक्खा वा पि हरन्ति नं ॥४॥ अप्पिया वा' पि दायादा उद्धरन्ति अपस्सतो; यदा पुञक्खयो होति, सब्बमेतं विनस्सति ॥५॥ यस्स दानेन सीलेन संयमेन दमेन च निधी सुनिहितो होति इत्थिया पुरिसस्स वा ॥६॥ चेतियम्हि च संघे वा पुग्गले अतिथीसु वा मातरि पितरि वापि अथो जेट्टम्हि भातरि ॥७॥ एसो निधि सुनिहितो अजेय्यो अनुगामिको, पहाय गमनीयेसु एतमादाय गच्छति ॥८॥ असाधारणं अञ्जेसं अचोराहरणो निधि; कयिराथ धीरो पुञानि, यो निघि अनुगामिको ॥९॥ एस देवमनुस्सानं सब्बकामददो निधि, यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति ॥१०॥ सुवण्णता सुस्सरता सुसण्ठानसुरूपता __ आधिपच्च परिवारो, सब्बमेतेन लब्भति ॥११॥ पदेसरज्जं इस्सरियं चक्कवत्तिसुखं पि यं देवरज्जम्पि दिब्बेसु, सब्बमेतेन लन्भति ॥१२॥ मानुसिका च सम्पत्ति देवलोके च या रति या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति ॥१३॥ मित्तसम्पदमागम्म योनिसो वे पयुञ्जतो विज्जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति ॥१४॥ पटिसम्भिदा विमोक्खा च या च सावकपारमी पच्चेकबोधि बद्धभूमि, सब्बमेतेन लब्भति ॥१५॥ एवं महत्थिका एसा यदिदं पुञ्जसम्पदा, तस्मा धीरा पसंसन्ति पण्डिता कतपुञ्जतं ॥१६॥ निधिकण्ड-सुत्तं निहितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034537
Book TitleKhuddakpatho
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy