SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ करुणरसकम्दबकम् [ ४१] श्रीवीरजिनेश्वरवियोगे नन्दिवर्धनस्य विलापः । त्वया विना वीर । कथं व्रजामो? गृहेऽधुना शून्यवनोपमाने । गोष्ठीसुखं केन सहाचरामो ? भोक्ष्यामहे केन सहाऽथ बन्धो ! ॥१॥ सर्वेषु कार्येषु च वीर वीरे-त्यामन्त्रणादर्शनतस्तवार्य ! । प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाश्चाऽथ कमाश्रयामः ? ॥ २ ॥ अतिप्रियं बान्धव ! दर्शनं ते, सुधाऽञ्जनं भावि कदाऽस्मदक्ष्णोः ? । नीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि प्रौढगुणाभिराम ! ॥३॥ —कल्पमूत्रसुबोधिकावृत्तौ पृ० ११३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy