SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ७८ करुणरसकदम्बकम् नवो भवच्छोचनदन्दशूको दुरन्तसन्तापविषापहारि । तवाभिधानं स्मरतां निहन्ति यदाशु चैतन्यमशेषमेवः ॥ ७६ ॥ त्वया प्रदीपेन तमोहरेण प्रकाशितं यज्जिनशासनौकः । न तत्र मिथ्यात्विभुजङ्गचक्षुर्हतिस्तैदीयाहतये बभूव ॥ ७७ ॥ यदीयद्यस्ति तवाभिधानं मुनीन्द्र ! तेषां त्वमिहासि साक्षात् । निरीक्ष्य लेखाक्षरमत्र लोको यस्यमायातमिवाऽवगच्छेत् ।। ७८ ॥ इति क्षरन्नक्षिजलं विलापावग्रहादब्द इवाऽम्बुवृष्टेः । समस्तसंघाग्रहतो व्यरंसीत् सुधीरनूचानशिरोऽवतंसः ॥ ७९ ॥ --विजयप्रशस्त्याम् स० १४ १ शोकाहिः । २ गृहम् । ३ तदुपघाताय । ४ मित्रम । ५ मेघविघ्नरूपाद् वृष्टिरोधात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy