SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् ~ ~ ~ A अस्यां गिरितलाटव्यां, प्रादुर्भव दवानल ! । अनुयामः पतिगति, तव साहाय्यकाद्यथा ॥ १६ ॥ हा केशपाश ! मुच्चाद्य, सुननोदामसौहृदम्। युवाभ्यां दीयतां नेत्रे !, कजलाय जलाञ्चलिः ॥ १७॥ पत्रलेखनकपडूति, मा कृषाथां कपोलको !। अलक्तकंव्यतिकरश्रद्धामधर ! मा धरः ॥१८॥ गीताकर्णनवत्कौँ :, त्यजतं रत्नकर्णिकाम् । हे कंठ ! कंठिकोत्कंटां मा कास्त्विमतः परम् ॥ १९॥ क्क्षोजावद्य वां हारो, नीहारोंभोरुहामिव । सद्यो हृदय ! भृयाम्त्वं, पक्कैरुिकवद् द्विधा ॥ २० ॥ बाहू ! कङ्कणकेयूरेभीरैरिव कृतं च वाम् । नितम्ब ! रसनां मुञ्च, प्रातश्चन्द्र इव प्रभाम् ॥ २१ ॥ अनाप्तैरिव पर्यतं, हे पादौ ! पादभूषणैः । अल्मंगांगरागैस्तैः, कैंपिकच्छूमयैरिव ॥ २२ ॥ एवमंतःपुरस्त्रीणां, हृदि तैः करुणम्वरैः । वनान्यपि प्रतिरवै-रुरुदुः सह बन्धुवत् ॥ २३ ॥ सेनाधिपतिसामन्त-मण्डलेशादयोऽपि हि । शोकहीक्रोधशङ्कादि-विचित्रं प्रालपन्निति ॥ २४ ॥ हा स्वामीपुत्राः ! क्व गता न हि संविद्महे वयम् । बतानुयामोऽद्य यथा, स्वामिशासनतत्पराः ॥ २५ ॥ . . .१ पुष्पमाला । २ संबन्धः । ३ हिमम् । ४ ककटीवत् । ५ अलम् । ६ हे अंम!। ७ कण्डुजनक औषधिविशेषः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy