SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् अतः परमिह स्थानमधिकं नरकादपि । सर्वदुःखाधिके भ्रातृहत्यादुःख उपस्थित ॥ १४५॥ वसुदेवस्य पुत्रोऽहं किं भ्राता तब चाभवम् ? । किं वाभूवं मनुष्योऽपि यः कर्माकार्षमीदृशम् ॥ १४६ ॥ सर्वज्ञवचनं श्रुत्वा तदैव न मृतोऽस्मि किम् ? । जनमात्रे मयि मृते किं न्यूनं स्यात्सति त्वयि ? ॥ १४७ ॥ ततो बभाषे कृष्णस्तं कृतं भ्रातः ! शुना तव । न त्वया न मया वापि लध्यते भवितव्यता ॥ १४८ ॥ —त्रिषष्टि० ५० ८, स० ११, पृ १५८ । [२२] कुब्जरूपं नलं दृष्ट्वा द्विजस्य विषादः । पृच्छन् पृच्छन् ययौ कुब्जसमीपे निषसाद च । सर्वांगेविकृताकारं तं दृष्ट्वा विषसाद सः ॥ ९५८ । दध्यौ च क नलः क्वायं क मेरुः क च सर्षपः ? । उत्पन्नास्मिन्नलभ्रान्तिदेवदन्त्या दृथैव हि ।। ९५९ ॥ निश्चेप्ये सम्यगिति च मनसा सम्प्रधार्य सः । जगौ श्लोकयुगल्कं नलापश्लोकगर्भितम् ॥ ९६० ॥ निर्धणानां निपाणां निःसत्त्वानां दुरात्मनाम् । धूर्वहो नल एकैव पत्नी तत्याज यः सतीम ॥ ९६१ ॥ १ विरूपाकृतिम् । २ नलापकोतिगर्भितम् । ३ निर्दयानाम् । ४ अग्रेसरः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy