SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् - - [१४] गृहानिर्वासिताया अञ्जनाया विलापः। पर्यटन्ती तु सा प्राप कामप्येकां महाटवीम् । गिरिकुञ्ज तरोर्मूले निषद्य विललाप च । १५२ ॥ अहो मे मन्दभाग्याया गुरूणामविचारतः । अग्रे दण्डोऽभवत्पश्चादपराधविवेचनम् ॥ १५३ ॥ साधु केतुमति ! कुलकलको रक्षितस्त्वया। वयापि सम्बन्धिभयात्तात ! साधु विचारितम् ॥ १५४ ॥ दुःखितानां हि नारीणां माताश्वासनकारणम् । पतिच्छन्दजुषा मातस्त्वयाप्यहमुपेक्षिता ।। १५५ ॥ भ्रातर्दोषोऽपि नास्त्येव ताते जीवति ते ननु । नाथ ! त्वयि च दूरस्थे जज्ञे सर्वोऽप्यरिर्मम ॥ १५६ ॥ सर्वथा स्त्री विना नाथं मैकाहमपि जीवतु । यथाहमेका जीवामि मन्दभाग्यशिरोमणिः ॥ १५७ ॥ —त्रिषष्टिः प० ७, स० ३, ४० ३४ । १ पतीच्छानुवर्तिनी । २ एकदिवसमपि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy