SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४ करुणरसकदम्बकम् [१३] वनमालावियोगे वीरकुविन्दस्य प्रलपनम् । इतो वीरकुविन्दोsपि वियुक्तो वनमालया । भूताविष्ट इवोन्मत्त इव मत्त इवाभ्रमत् ॥ ६२ ॥ धूल धूसर सर्वाङ्गो जीर्णकर्पटखण्डवत् । विसंस्थुल शिरः केशो दीर्घरोमनखावलिः ॥ ६३ ॥ उत्तालतुमुलैः पौरदारकैः परिवारितः । वनमाले ! वनमाले ! क्कासि मे देहिं दर्शनम् ॥ ६४ ॥ निरागस किमत्याक्षी रेकमेकपदेऽपि माम् ? | अथवा नर्मणात्याक्षीः सुचिरं युज्यते न तत् ॥ ६५॥ रूपलब्धेन वा रक्षोयक्ष विद्याधरादिना । केनाप्यपहृतासि त्वं धिग्धिङ्नां गतभाग्यकम् ? ॥ ६६॥ इत्यादि प्रलपन् पुर्या चत्वरेषु त्रिषु च । वराको रङ्कवत् कालमतिवाहयति स्म सः ॥ ६७ ॥ पंचभिः कुलकम् ॥ ५॥ - त्रिषष्ठि १० ६, स० ७, पृ० २१३ । 2 १ जीर्णवस्त्र खण्डवत् । २ हास्येन । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy