SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् त्वमेव तातपुत्रोऽसि, यस्तातपथि वर्तसे ।। अहं विदन्नपि पुना, रागद्वेवैः कदर्थितः ॥ २२ ॥ प्रसीदाखिलमेदिन्या, मम राज्यं गृहाण भोः । अहं संयमसाम्राज्यं, ग्रहीप्ये भगवंस्तव ।। २३ ॥ ---शत्रुञ्जयमाहात्म्ये स०४, पृ० ७७ [२] पुत्रवियोगे भरतपस्य पुरतो मरुदेव्यादीनं वचः । ईषत्प्रमायॆ नेत्राश्रूण्युद्धिरन्ति मनःशुचम् ।। आशी:पूर्वमुवाचेदं भरतं मरुदेव्यथ ।। ८५ ॥ वत्स ! मत्तनयः पश्य, सर्वमेकपदे ह्यदः । त्यक्त्वा मां त्वामन्यसुतान् , बभूव मृगसार्थभृत् ॥ ८६ ॥ क्षुत्तड्शीतातपग्लानिक्लान्तदेहो दिवानिशम् । वनाद् वनं वायुरिख, बम्भ्रमीति ममाङ्गजः ।। ८७ ॥ चन्द्रचारु व तच्छत्रं, मुक्तारत्नविभूषितम् ? । क च दावानलौदग्रं, तंबनातपमण्डलम् ? ॥ ८८ ॥ किन्नरीगीतझङ्कारसारसङ्गीतकं कुतः ? । कुतो वनान्तसञ्चारान्मशकानां भणकुतिः ? ॥ ८९ ॥ क्व तद्वारणराजेन, चलनं नगरान्तरा ? । क कर्करामदुःखेषु, नगेबु भ्रमणं प्रभोः ? ॥ ९० ॥ १ सूर्यः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy