SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ √5 || ॐ नमः श्रीसिद्धचक्राय ॥ परमगुरु- विश्व विख्यात जैनाचार्य - श्रीमद् विजयनेमिनरीश्वर भगवद्भ्यो नमः ॥ ॥ करुणरसकदम्बकम् ॥ संस्कृत: खंडः १ । - [ १ ] प्रतिपन्नमहाव्रतं बाहुबलिं दृष्ट्वा भरतस्य परिदेवनम् । साश्रुनेत्रः कनीयांसं, प्रणनाम च तत्क्षणात् । स्वनिन्दातत्प्रशंसाढ्यं वचनं च जगाविति ॥ १८ ॥ ये लोभमत्सरग्रस्तास्तेषां मुख्योऽस्मि बान्धव ! | बलिनां च कृपालूनां धर्मिणां च त्वमेव हि ॥ १९॥ आदौ जितोऽस्मि युद्धेन ततो रागादयोऽप्यमी । व्रतास्त्रेण त्वया भ्रातस्त्वत्तो नास्ति परो बली ॥ २० ॥ ममापराधमेनं त्वं षित्वा ब्रूहि बान्धव ! । दयालुः पूर्ववन्नासि, किं यन्मयि न पश्यसि ? ॥ २१ ॥ १ क्षान्त्वा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy