SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं __ ७९ [५२] रुपंति मायरं दट्टण अरहन्नगस्म पच्छायावो। एत्तो च्चिय साइहिं गैवेसिओ सव्वओऽवि न हु दिवो। ता जणणी संजाया उम्मत्ता पुत्तनेहेणं ॥ २४ ॥ 'अरहन्नउत्ति 'अरहन्नउत्ति 'अरहन्नउत्ति विलवंती । परिभमइ नयरमज्झे परियरिया डिंभसत्थेहिं ॥ २५ ॥ दिट्ठो कत्थइ अरहन्नओत्ति इय परअणंपि पुच्छेइ । किंचि वि दहण जणं सुयबुद्धीए वहइ हरिसं ॥ २६ ॥ इय असमंजसचेटुं कुणमाणी अन्नया य रायपहे। ओलोयणट्टिएणं दिट्ठा अरहन्नएण इमा ॥ २७ ॥ सयलजणसोयणिज्जं तयवत्थं तो तयं 'निएऊणं । झत्ति विसन्नो हियए सो चिंतइ लजिओ एवं ॥ २८ ॥ पिच्छह अहो कुपुत्तो सोऽहं इय जस्स कारणे एसा । एयावत्थं पत्ता सुन्ना परिभमइ नयरीए ॥ २९ ॥ अहवा दुप्पुत्तेहिं जाएहि वि किं फलं हवइ अन्नं । आओ अरिणीऍ सिही दाहं मोत्तूण किं कुणइ ॥ ३० ॥ इच्चाइ निदिऊणं अप्पाणं मंदिराओ सहसत्ति । अरहन्नो नीहरि गओ समीवंमि जणणीए ॥ ३१ ॥ चलणेसु निवडिऊणं भणियं अंबे ! स एस दुप्पुत्तो । अरहनओ त्ति अहयं तुम्हाण सया अदट्ठव्वो ॥ ३२ ॥ ૧ શોધ્યો. ૨ બાળકોનો સમુદાય. ૩ જોઇને. ૪ કાષ્ટ વિશેષ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy