________________
1७८
करुणरसकदंबकं
तुज्झ पसाएण मए विहिओ धम्मो कया विलासा य । तत्थ य जं अवरद्धं सामि ! खमिज्जासु तं इण्हि ॥ ४१ ॥ इय भणिऊणं सीया मुच्छामीलंतलोयणा पडिया | चिंतइ सो पिच्छ अहो कह भणियं सविणयमिमीए ? ॥ ४२ ॥ अहवा कुलंगणाणं एसो च्चिय होइ वयणविन्नासो । पीलिज्जताओऽवि हु महुरच्चिय उच्छुजट्ठीओ ॥ ४३॥ अलियन्भक्खाणेणं माणसदुक्खेण पीडिया एसा । नूणं न जीवइ च्चिय भीमंमि य एत्थ रणमि ॥ ४४ ॥ ता नूण मज्झ तुल्लो न पावनिलओ जवि संभवइ । जं एरिसदुक्खाणं इमाइ हेऊ अहं जाओ ॥ ४५ ॥ माइ वियप्तो विवंतोऽवि य गओ स खेणाणी । सीयं मोत्तूण तर्हि साहइ रामस्स तं सव्वं ॥ ४६ ॥ तं सोऊणं रामोऽविमुच्छिओ विल्वए वहुपयारं । सीयाऍ गुणे सरिडं पच्छायावं बहुं कुणइ ॥ ४७ ॥
- पुप्फमालाए सीलाहिगारे पु० १९६ - १९७
૧ શેરડીના સાંઢી. ૨ અસત્ય માળ દેવાથી. ૩ વિચાર કરતા
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat