SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ (४) करणकुतूहलम् । शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽ पतितोऽपि लब्धः ॥ सैकैर्निरकैःक्रमशोऽधिमासैस्तदा दिनौषः सुधिया विधेयः॥” तैरेवाधिमासैरुपरिस्थितोऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैत्रिंशद्भि३०-र्गुणितः सन् शुक्लपक्षमादीकत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततनिधि ३ युतःस्वकीयेन रामानशैलांशेन शुत्तरसप्तशतांशेन-७०३ युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि६४ राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्चेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्गणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारश्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च"इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवासरस्तु अचम" इत्यहर्गणसिद्धिः अथोदाहरणम। संवत् १६७६ चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रखौ घट्यादिः ५४ । २० अश्विनीनक्षत्रं घटयादिः २७ । २६ सौभाग्यो योगो घट्यादिः ४४।१२ अत्र दिने गतघटी १० समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थ यथा शकः १५४१पञ्चदिक्चन्द्र ११०५ नः गताब्दपिण्डेऽ ४३६ यमकै १२ गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ धो ५२३३ऽस्माद्विगुणितात् १०४६६ रसाङ्गान्वितात् १० ५३२स्वशब्देनाधः स्थिता १०५३२दनखा. ९०० तो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy