SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (३) अथ वर्तमानशकादारभ्याहर्गणादिसाधनमाह। शकः पञ्चदिक्चन्द्रहीनोऽर्कनिघ्नो मधोर्यातमासान्वितोऽधो दिनिघ्नात् ॥ रसाङ्गान्वितात्स्वाभ्रखाकांशहीनाच्छराङ्गैरवाप्ताधिमासैर्युगूलः ॥ २॥ खरामाहतो याततिथ्यन्वितोऽधस्त्रियुक्तात्खरामाभ्रशैलांशयुक्तात् । युगाङ्केरवाप्तावमोनस्तदूर्बो भवेज्जीववारादिकोऽहर्गणोऽयम् ॥३॥ यस्मिन्नभीष्टाब्दमासदिने ग्रहाणा मध्यमाद्यं साधयितुमिष्यते तत्तत्समयकःशकः । शकनृपगताब्दपिण्डःपञ्चदिक्चन्द्रःपञ्चोत्तरैरेकादशशतै ११०५ हीनःकार्यःयच्छेषं ते पन्थारम्भस्य गताब्दाः सौरा भवन्ति स गताब्दगणोऽकादशशिर्निनो गणितःसौरमासगणो जातः स मधोश्चैत्रादिगतमासैर्युक्तःसएवाधो द्वितीयस्थाने धार्यस्ततोऽधःस्थितो द्वाभ्यांगुणितो रसाङ्गान्वितःषट्षष्टिभि६६र्युतःस्वकीयेनानखांकांशेन नवशतांशेन ९०० हीनः कार्यस्तस्माच्छरांकैः पश्चषष्टिभि ६५ र्भागेऽपहृते यदाप्तं तेऽधिमासाःअनेन प्रकारेण कदाचित्पतितोऽधिमासो न लायते कदाचिदपतितोऽपि लभ्यते तत्र स्पष्टो धिमासोऽधिमासःस्फुटः स्यादित्यनेन तन्निश्चयं कृत्वा तथा गताधिमासेषु सैकता निरेकता वा कार्या ! उक्तञ्च सिद्धान्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy