________________
:२२ :
પંકિત ૪ થી
कारयति [1] पनतीसाहि सतस हसेहि पकतियो च रंजयति [1] दुतिये च बसे अचितयिता सातकणि पछिमदिसं हय गज नर रध बहुलं दंडं पठापयति [1] कहिवेनां गताय च सेनाय वितासितं मुसिकनगरं [1] ततिये पुन वसे
५ भी
गंधव वेदबुधो दंप नत गीत वादित संदसनाहि उसवसमाज-कारापनाहि च कीडापयति नगरिं [1] तथा चवुथे वसे विजाधराधिवासं अहतपुर्व कालिंगपुवराजनिवेसितं...... वितध मकुटसबिलमढिते च निखित छव
પંક્તિ છઠી:
-भिंगारे हित-रतन-सापतेथे सवरठिक भोजके पादे वंदापयति [1] पंचमे च दानी वसे नंदराज-ति-वस-सत
ओघाटितं तनसुलिय-वाटा पनाडि नगरं पवेस [य] ति [1] सो.......भिसितो च राजसुय [ ] संदस-यंतो सव-कर-वर्ण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com