________________
प्राकृत मूळपाठ પંક્તિ ૧ લી. ___नमो अराहतानं [1] नमो सवसिधानं [1] ऐरेन महाराजेन माहामेघवाहनेन चेतिराजवसवधनेन पसथसुमलखनेन चतुरंतलुठितगुनोपहितेन कलिंगाधिपतिना सिरि खारवेलेन
५ २७: ___पंदरसवसानि सिरि-कडार सरीरवता कीडिता कुमारकीडिका [I] ततो लेखरुपगणना-ववहार विधिविसारदेन सवविजावदातेन नववसानि योवरजं पसासितं [1] संपुणचतु-चीसति-वसो तदानि वधमान-सेसयो वेनाभिविजयो ततिये
___ कलिंगराजवंस-पुरिसयुगे माहारजामिसेचनं पापुनावि [1] अभिसितमतो च पधमे वसे वात विहत-गोपुर-पाकारनिवेसनं पटिसंरवारयति [1] कलिंगनगरिन] खबीरइसि-ताल-तडाग-पाडियो च बंधापयति [1] सवुयानपटिसंठपनं च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com