________________
हरिभद्राचार्यस्य एतत्कथनसंवादी समुल्लेखो मुनिसुन्दरमूरिविरचित 'गुर्वावली' नामपद्यप्रबन्धेऽपि संप्राप्यते ! सुति सुन्दरमूरिणा श्रमणभगवत्-श्रीमहावीरशिष्यपरम्परायामष्टाविंशे पट्टे प्रतिष्ठितं मानदेवनामानमाचार्य, "रिवाययता हरिभद्रस्तन्मित्रत्वेन, अर्थात् तत्समसमयकत्वेनोपदर्शितः" । पट्टावल्यादिप्रबन्धगणनानुसारेण मानदेवाचार्यस्य समयोऽपि विक्रमीया षष्ठी शताब्दी इति मन्यते । __ रवं चोक्तग्रन्थकाराणां मतेन हरिभद्रस्य सत्तासमयः विक्रमीया षष्ठी शताब्दी; स्वर्गवाससंवत्सरश्च पश्चाशीत्यधिकपश्चशतीतमः ( वृष्टाब्दः ५२९ ) समस्ति ।
अथ-उपर्युक्तसमयस्य सत्यतायाः साधक-बाधकप्रमाणपुरस्सरं परीक्षणे क्रियमाणे, तबाधकं तत्र च सावशेषसन्देहोत्पादकमेकमीदृशमाप बामप्रमाणमुपलभ्यते, यदितरबाह्यप्रमाणेभ्यः प्राचीनं प्रवलं च भासते । एतच्च प्रमाणं सिद्धर्षिकृतायामुपामतिभवप्रपञ्चायां कथायां प्राप्यते । इयं च कथा दिपयधिकनवशतीतमे (९६२ ) संवत्सरे ज्येष्ठ शुक्लपञ्चम्यां गुरुवासरे पुनर्वसुनक्षत्रस्थे च चन्द्रमासे समाताऽभू । एतदर्थकः स्पष्टनिर्देश उक्तकथाप्रशस्ती सिद्धर्षिगा स्वयं कृतोऽस्ति । यथासंवत्सरशतनवके द्विषाष्टसहितेऽ तिलावते चास्याः। ज्येष्ठ सितपञ्चम्यां पुनर्वसागुरुदिने समातिरभूत् ।'
यय पे चात्र ग्रन्थकता केवलं सामान्यसंवत्स्वरूपसूचकः ‘संवत्सर' इत्येव सन्दः प्रयुक्तः, तेन नैतद् विज्ञायते, वीर-विक्रम-शक-गुप्तादिसंवत्सराणां मध्ये कः संवत्सरो ग्रन्थकारस्य इति । तथापि संवत्सरेण सह मास-तिथि- वार नक्षत्राणामपि स्पष्टानर्देशसत्वान् ज्योतिषानुसारिण्या गणनया ' एष संवत्सरो विक्रमाय एव ' इति पटं ज्ञातुं शक्यते । ज्योतिषायगाणतशास्त्रानयन यदे गणयामस्तईि ९०६ खुष्टाब्दीय ' मे ( Ma )' सञ्जकमासस्य प्रथम देवसेन मह सिद्धानर्दिष्टस्यास्य दिवसस्यैक्यं दृश्यते । वृष्टाब्दीये तहिन ।देवसेऽपि वारो गुरुः, चन्द्रश्च सर्येदियादा. रभ्य मध्यान्होत्तरकालं यावत्पुनर्वसुनक्षत्रस्थ एवासान् ।
अस्या उपाम तेभवप्रपञ्चायाः कथायाः प्रशस्तौ सिद्धर्षिः निनोवृतेषु पयेषु हरिभद्राचार्य सस्य 'धर्मबोधकर ' गुरुत्वेन समुल्लिख्य भरेश : प्रशशंस । या" आचार्यहरिभद्रो में धर्मबोधकरो गुरुः । प्रस्तावे भावतो इन्त स एवाये निवेदितः ॥
विषं विनिध्य कुवासनामयं व्यचीचरद् यः कृपया मदाशये ।
अचिन्त्र्यवीर्येण सुवासनासुधां नमोऽस्तु तस्मै हरिभद्रसूरये ।। - अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदर्थैव कृता येन वृत्तिललितविस्तरा ॥"
२५ " अभूद गुरुः श्रीहरिभवामित्रं श्रीमानदेवः पुनरेव सूरिः ।
या मान्द्यतो विस्मृतमरिमन्त्रं लेभेम्बिकाऽऽस्यात्तपसोज्जयन्ते ।।" ...अञ्चलगच्छ पौणामकगच्छादिपट्टावलीग्वपि किञ्चित् शब्दपरिवर्तनं कृत्वा तत्कर्तृभिरिदमेब पद्यं समुदधृतं दृश्यते । यथा-. विद्यासमुद्रष्ठरिभद्रनुनीन्द्रमित्रं मुरिर्वभव पुनरेव हि मानदेवः ।। मान्यात्प्रयासमा योनधसरिमन्त्रं लेभऽम्बिकामुखगिरा तपसोजयन्त ॥"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com