________________
समयनिर्णयः । " आह चालोकवद्वेदे सर्वसाधारणे सति । धर्माधर्मपरिज्ञाता किमर्थं कल्प्यते नरः १ ॥ इत्यस्य श्लोकस्य स्वोपज्ञव्याख्यायां 'आह च-कुमारिलादिः' इत्यनेन वाक्येन प्रत्यक्ष कुमारिलस्यापि नाम उल्लिखितमुपलभ्यते । तथा-अस्य श्लोकस्य पूर्वार्द्धमपि ' मीमांसाश्लोकवार्तिकादेव आदिशब्दपरावर्तनेन तदवस्थं समुद्धृतमस्ति । अतो निश्चीयते-हरिभद्रः सप्तशतीतम (७००) वृष्टाब्दवर्तिनः कुमारिलादर्वाचीनः, सुतरां समकालीनो वा, इति। ( २ ) अपि च-अनेकान्तजयपताकायामेव बौद्धतार्किकचूडामण्योधर्मपाल-धर्मकीर्त्याचार्ययोरपि
हरिभद्रसूरिणा स्पष्टतया नामोल्लेखः कृतोऽस्ति । तत्रापि ' न्यायवादि '-धर्मकीर्तेस्तु नामधेयं प्रायः पश्चाशत्कृत्वः संसूचितम् , अवतारितं च तत्कृताद् — हेतुबिन्दु' प्रभृतिप्रमाणग्रन्थान
अनेकावतरणजातम् । उदाहरणार्थ कानिचिदवतरणान्यत्र प्रदर्श्यन्ते । यथा(1) ' उक्तमेव नः-अस्माकं पूर्वाचार्यैः-धर्मपाल-धर्मकीर्त्यादिभिः, द्विविधा हि यस्माद् रूपादीनां
शक्तिः-सामान्या-एका, प्रतिनियता च-अपरा।'' (2) एवं च यदाह न्यायवादी धर्मकोतिः" बीजाद कुरजन्माने—मात्सिद्धिारेतीदृशी । बाह्यार्थायिणी याऽपि कारकज्ञापकस्थितिः ॥१॥ साऽपि तद्पनिर्भासा तथा नियतसङ्गमाः । बुद्धाराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥२॥ ___ इत्यादि। तदसाम्प्रनामेति दर्शितं भवति ।' ( 3 ) ' ग्राह्यग्राहकभावलक्षण एव तयोः प्रतिबन्ध इति चेत्, न अस्य धर्मकीर्तिना [ भवत्तार्किकचू
डामगिना ] ऽनङ्गीकृतत्वात् ।' ( 4 ) ' धर्मकीर्तिनाऽ प्यभ्युपगतत्वाद् हेतुविन्दौ " भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ न कारणभेदात् कार्यभेदः स्यात् । ” इत्याशङ्कय " न यथास्वं स्वभावभेदेन तावशेषोपयोगतस्तदुपयोगकार्यस्वभावविशेषासङ्करात्' इत्यादेः ] स्वयमेवाभिधानात् अनयोर्गु शिष्ययोबौद्धतार्किकयोः सतासमयः, महामहोपाध्यायसतीशचन्द्रविद्याभूषणेन क्रमशः स्रष्टादः ६००-६३५, ६३५-६५० पर्यन्तः स्थिरीकृतः । ५ अध्यापककाशीनाथपाठकमहाशयलिखितपूर्वोक्तानेबन्योल्लेखानुसारेण मीमांसाशास्त्रपारदृश्वना कुमारिलेन ( तन्त्रवार्तिके भर्तृहरेरिव ) श्लोकवाते के धर्मको वाराणामपि प्रतिक्षेपः कृत, इति ज्ञायते । भर्तृहरोरिव धर्मकीर्तेरपि सत्तासमयत्वेन वृष्टीयसप्तमशताब्दीपूर्वार्द्धस्य निर्णीतत्वात् , तद्विचारप्रतिक्षेपकारी कुमारिलाचार्यो हि प्राक्प्रदर्शित
४० शासवार्तासमुच्चयः (दे० ला जैनपुस्तक० फं० ) पृ० ३५४. ४१ अनेकान्तजयपताका (अमदाबाद) पृ० ५०.
४३
४५ 'हिस्टरी ऑफ धी गिडीवल स्कूल ऑफ इण्डियन लॉजिक ' पृ० १०२-१०३।
.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com