SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ४ स्य तलाझामहास्थानीयवामणसहदेवउत्रठ दाहड चाहुटउ ठ° छोझ __ वालणउ• सीला५ त्रि वाडिवालाउ कान्हड गोगाउ• आलड चाहडउ° सोला व्यव॰ आचाउ. सूमेस्रर वालद६ राउ° धरणिया एतैरष्टभिर्गोष्ठिकै राउलउच्चदेवसहितैराचंद्रार्क सारा कर णीया। एतैः ७ समवायेन स्थित्वा सर्व प्रयोजनं कर्तव्यं । कालवशात् यद्येतत् धर्मस्थानं कोपि पापात्मा लु८ पति तदा राउ° उच्चदेवसहितैरेभिर्गोष्ठिकैः स्ववचनं तथा प्राणान् दत्वा रक्षणीयं [1] यद्यते९ षां मध्यात् कश्चिदनुच्चारको भवति तस्य सत्कं जन्मत्रयार्जितं सुकृतं मेहरराजगमल्लः प्रामोति [1] १० तथा एतेषां देवाना मेहरराजश्रीजगमल्लश्रेयोथै टिम्वाणकीयश्रे• वलहलप्रभृ तिसमस्तमहाज११ नेन वर्ष प्रति प्रतिहह दत्त रू १ एको रूपकः । देवश्रीचउंडरेश्वरपृथिवि देवीश्वरशृष्ठे श्रीवर्द्धमा१२ नेश्वरसुंइसरेश्वरसोहिणेश्वरसीतेश्वराणां एभिरेव गोष्ठिकैरस्मा देवाय दानमध्यात् सह१३ शो भोगः कर्तव्यः । टिम्बाणके च यः कोपि श्रेष्ठी भवति तेन प्रतिवर्ष देवेभ्यो द्रम्म एको दातव्यः १४ ॥ पारि- पूनपाकेन लिखितमिदमिति ॥ सूर्याचंद्रमसौ यावत् यावन्मेरुर्म होघरः । यावत्ससा १५ गरा पृथ्वी तावन्नंदतु शासनं । तथा तलाझाप्रभृतिस्थानत्रये यावंति हट्टानि तावद्भिः प्रतिवर्ष एकै१६ को द्रम्मो देयः । टिम्वाणके मंडलकरणीयपूजामात्येन च वर्ष प्रति द्रम्म एका देयः ॥ बहुभिर्वशु१७ धा भुक्ता राजमिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ शुभं भवतु ॥ १८ सौ. आलडेनोत्कीर्णमिदं ॥आ' चांडपउ॰ सोभार्को गोष्ठिकानां मध्ये प्रमाणमेव ॥ ५.४ पहेलोठ 'उ' नायले चाहट' नाथभथे अक्षरे। शं२५ छ ५. ५ वांया सूमेश्वर प. एत संशयवाछ५, १० देवानां वेलहल समवाय शय पं. ११वां। पृष्ठे ५. १२ वाया गोष्ठिकैरस्मै; दानम् नाय विरामयिनसी नांजा. पं. १६ पूजामात्येन । जा तन मूंसा गया छे. जा अन मा ०५२ मेट: भासुम पछ; वांया एको भने बहुभिर्वसुधा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy