________________
राजा जगमल्लनां ताम्रपत्रो
CM 2
अक्षरान्तर
पतरूं पहेलु १ ओं ॥ संवत् १२६४ वर्षे लौ० आषाढ शुदि २ सोमेऽयेह श्रीमदणहिलपटक २ समस्तराजावलीसमलंकृत महाराजाधिराजपरमेश्वरपरगभट्टारकउमापति३ वरलब्धपार्वतीपतिवरप्रौढप्रतापलंकेश्वरनारायणावतारराज्यलक्ष्मीस्वयंवर४ श्रीमद्भीमदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि महामात्यराणकश्री५ चाचिगदेवे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपंथयति सतीत्येवं काले ६ प्रवर्तमाने ऽयेह टिम्वाणके मेहरराजश्रीजगमल्लप्रतिपत्तौ प्रती० साखडान्यो७ पारे श्रेयोर्थ शासनं पत्रमभिलिख्यते यथा । मेहरराजश्रीजगमल्लन वृ० मेहर८ राजआनउ० चउंडरा तथा स्वीयमातृसेठाहेराज्ञीथिविदेव्याः श्रेयोर्थ तलाझा९ महास्थाने देवश्रीचउंडरेश्वरपृथिविदेवीश्वरौ कारितौ । तदनयोर्देवयोरंग१० भोगपूजानैवेद्यचैत्रीपवित्रीदीपोत्सवलिंगोरण भमस्थानककारापनाय तथा प्र११ तिवर्ष धवलापनाय कांवलउलिग्रामे पूर्वदिग्भागे सूनवद्रीपार्श्वे वहमानाऽवहमा१२ नभूमि दत्त पाथ ५५ पंचपंचाशत् तथा फूलसरग्रामे कुंढावलीग्रामसमीपे
उपरितन१३ सदृशभूमि दत्त पाथ ५५ पंचपंचाशत् उभय ११० दशातर शत । आतो
मध्यात् आरामिक१४ स्य देय पाथ १० दश । तथा श्रेयोथ कुटुंविक .... ... .... उनसउंसरियउ
तथा चाईया१५ उत्रपंच चांडप तथा कोलि° ईसराउत्रचाईय ३ एते त्रयो जनाः प्रदत्ताः
कुटुंविकत्वे१६ न [1] प्रती० साखडाकेनापि आत्मीयवस्त्राभाव्यं द्रम्माणां शतमकं तलाझामहा
पतरूं बीजें १ स्थानप्रभृतिस्थानत्रयसत्कं प्रतिवर्ष श्रेयोर्थ देवेभ्यः प्रदत्तं । अमीषां देवा२ नां पूजाद्यय राउलउच्चदेवस्य सपुत्रपौत्रस्य वालाकीयपाद्रं प्रति प्रतिवर्ष
दत्त द्र १ द्रम्मै३ कः । तथा टिम्वाणके तलपदसुरकमडपिकायां प्रतिदिनं दत्त रू १ रूपकैकः ।
अस्य धर्मस्थान
१५त हे ५.१ वांया सुदि ५.३ नसी नांपा पार्वतीपतिवर २५.९:-व्यापारे नव्या ५२ मे ५ छ. पं. ७ वाया शासनपत्रम्. ५. ८ स्नीयमातृ ना अक्षरे। स्वी अन मा २५६ ले पं. १० वयि। कारापणाय पं. १२ उपरितन 11 उनी ०५२ मे ८५, ७. ३ पतई भीj पं. २ यापूजाबथै; प्रतिवर्षे नेमले त्रविवर्ष भाय.. अवांया शुल्कमण्डपिकायां.
લેખ ૪૩.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com