SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ गुजरातमा पेविदासिक लेख अक्षरान्तर पर पहेलं १ श्रीमान्सदा जयति सिद्धसुरासुरेन्द्रवृन्दोत्तमागमणिचुम्बितपादपमः शंभु]: __ समाहितगुण२ त्रितयः प्रजानां सर्गस्थितिप्रलयकारणमादिदेवः । आसीदनेकसमरामजयः क्षितीशः श्रीराष्ट्र३ कूटकुलपंकजपण्डसूर्यः दुरिवैरिवनितावदनारविन्वहेमन्तकालपवनो भुवि ककराजः । तस्यामलस्य ४ नृपतेर्भुवराजदेवो देव्या बभूव तनयोऽतुलावीर्यधामा येनोजि[भ]तासि रिपुसैन्यबलं निहत्य नूनं यशो५ धवलयभुवनं समस्तं । निस्त्रिंशघाटविदलत्करिकुम्भमुक्तमुक्ताफलमकरमण्डित. भूतलस्य आवेदयत्स६ मरमूर्द्धनि यस्य चित्रं लीलायितं मृगपतेरिव चेष्टितानि । निःमा[प्र]अयत्वम तिचापलमुग्धभावं साधं विरोध७ मुपशान्तिसरस्वतीभ्यां दोषा[ न् ]समाश्रयवशाद्गुणरत्नकाब्धेः पयंत्यजत्सहजका नपि यस्य लक्ष्मी[क्ष्मीः] । संत्य. ८ ज्य कातरतृणौघमरीभकुंभपीठस्थलोपलशिलाः शकलीविधाय प्रातोपि यस्य चतुर ब्धिजलौ[ लोमिमा९ ला जज्वाल दग्परिपुवंशवनः प्रतापः । लक्ष्मीसनाथवपुरब्जसुचक्रपाणिनि - च्यविक्रमनिबध्धबलि : १० क्षितीशः गोविन्ददेव इव नुन्नमुजंगदो गोविन्दराज इति तस्य सुतो बभूव । यस्याहवेषु धनगर्जितनाद- . ११ धीरं मौज़निनादमुपकर्ण्य निरस्तषैर्य्य[ : ] ॥ हंसा भुवनगतप[व तीर [म]पि जीविताशा दुर्बोरवैरिण इवामुमुचुः क्ष१२ गेन । कल्पद्रुमः प्रणयिषूदयशैलराजो मित्रेषु लोकनयनोत्सलकेषु चन्द्रः यः केसरीमदजलाईकपो१३ लमिचिलि[ हिं ']नालिनादमुखरेषु मतंगजेषु । संग्राममध्य[ ध्य ]जितसंग्य[ य] तभूभुजेन्द्रशिंजानिनावमुखरीकृतम - - . -. -. - .- -.-......... - ---- - - - -.. - .- . -. -... -... १मालि विसर्ग तथा १५शयो. २ ५५तिना यिनी ३२ न. ३ या नितिषीम Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy