________________
નં ૧૭૦
ભીમદેવ ૨ જાનું દાનપત્ર'
વિક્રમ સંવત ૧૨૮૭ આષાઢ સુદ ૮ શુક્રવાર
अक्षरान्तर
पतरू पहेलुं
११ । स्वस्ति राजावली पूर्व्ववत्समस्तराजा वलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारक चौलुक्य कु
२ लकमल विकासनैकमार्तंड श्री मूलराजदेव पादानुध्यातमहाराजाधिराजश्रीचामुंडराजदे
वपादानु
३ ध्यातमहाराजाधिराजश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेव -
पादानुध्यातम
४ हाराजाधिराजश्री भीमदेवपादानुध्यातमहाराजाधिराज त्रैलोक्य मल्ल श्री कर्णदेवपादानुध्यातमहा
५ राजाधिराजपरमेश्वरपरमपरमभट्टारकावंतीनाथत्रिभुवन गंडवर्वरकजिष्णु सिद्धचक्रवर्त्तिश्रीज +
६ यसिंहदेवपादानुध्यात महाराजाधिराजपरमेश्वरपरमभट्टारकस्वभुजविकमरणांगणविनिर्जित
७ शाकंभ [ री ] भूपाळ श्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाषिराजपरपमाहे
८ श्वरहेलाकरदीकृत सपादलक्षक्ष्मापाल श्रीअजयपालदेवपादानुध्यातमहाराजाधिराजाहवपराभूत
९ दुर्जय गर्जनकाधिराजश्रीमूल राजदेवपादानुध्यातमहाजाधिराजपरमेश्वरपरम • भारकाभि
१० नवसिद्धराजस प्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्धिपथकांतवर्त्तिनः समस्त
राजपुरुषान्
११ ब्राह्मणोचरांस्तन्नियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमत्विक्रमादित्योत्पा
१.४. . . . . ६ ५. २०१ पतनुं भाप - १४" ×१५." सीपि-नैन हेवनागरी. स्थिति-पक्षी or नाश पाभेली. + भट्टारक पडेल मे परम बूसी नांमी.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)