SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ १२७ आबुपर्वतना लेखो नं. १ २९ मंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातुं तेजःपालः कथमितरथाधिक्यमापैष तेषु ॥ ४८ अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपा लानुजस्तेजःपाल इति स्थिति बलिकृतामुतिले पालयन् । आत्मीयं ब३० हु मन्यते न हि गुणग्रामं च कामंदाकश्चाणक्योपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यं ॥ ४९ इतश्च ॥ महं श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृ वंशवर्णनं ॥ प्राग्वाटान्वयमंडनैकमुकुटं श्रीसांद्रचंद्रावतीवास्तव्यः स्त३१ वनीयकीर्चिलहरिप्रक्षालितक्ष्मातलः। श्रीगागाभिधयासुधीरजनि यद्वृत्तानुरागादभूत्को नाप्तप्रमदो नदोलितशिरा नोद्भूतरोमा पुमान् ॥ ५० अनुसृतसज्जनसरणिधरणि. गनामा बभूव तत्तनयः । स्वप्रभुहृदये ।। ३२ गुणिना हारेणेव स्थितं येन ॥ ५१ त्रिभुवनदेवी तस्य त्रिभुवन विख्यातशीलसं पन्ना । दयिताऽभूदनयोः पुनरंगं द्वेषामनस्त्वेकं ॥ ५२ अनुपमदेवा देवी साक्षा. दाक्षायणीव शीलेन । तदुहिता सहिता श्रीतेजःपालेन ३३ पत्याऽभूत् ॥ ५३ इयमनुपमदेवी दिव्यवृत्तप्रसूनव्रततिरजनि तेजःपालमंत्री शपली । नयविनयविवेकौचित्यदाक्षिण्यदानप्रमुखगुणगणेंदुद्योतिताशेषगोत्रा ।। ५४ लावण्यसिंहस्तनयस्तयोरयं रयं जयन्नि । ३४ []यदुष्टवाजिनां । लब्धापि मीनध्वजमंगलं वयः प्रयाति धम्मॆकविधायिनाऽ. ध्वना ॥ ५५ श्रीतेजःपालतनयस्य गुणानमुष्यश्रीलूगासिंह कृतिनः कति न स्तुवं ति । श्रीबंधनोद्धुरतरैरपि यैः समंतादुद्दामता । त्रिजगति क्रि. ३५ यते स्मकीर्तेः ॥ १६ गुणधननिघानकलशः प्रकटोऽयमवेष्टितश्च खलसप्पैः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ॥ ५७ मल्लदेवंसचिवस्य नंदनः पूर्ण सिंह इति लीलुकासुतः । तस्य नंदति सुतोयमहणा३६ देविभूः सुकृतवेश्म पेथडः ॥ ५८ अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५९ तेजःपालेन पुण्यार्थ तयोः पुत्रकल त्रयोः । हर्म्य श्रीनेमिनाथस्य तेने तेनेदमबुंदे ।। ३७ ॥६० तेजः पाल इति क्षितींदुसचिवः शंखोज्वलांभिः शिलाश्रेणीभिः स्फुरदिं दुकुंदरुचिरं नेमिप्रभोमंदिरं । उच्चैमंडपमग्रतो जिन[वरा ]वासद्विपंचाशतं तत्पा श्वेषु बलानकं च पुरतो निष्पादयामासिवान् ॥ ६१ श्रीमञ्चंड३८ [प]संभवः[ सम ]भवचंडप्रसादस्ततः सोमस्तत्प्रभवोऽश्वरान इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमलदेवसचिवश्रीवस्तुपालाहयास्तेजः पालसमन्विता . जिनमतारामोन्नमन्नीरदाः॥ ६२ श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजे१ वाया शंखीवलाभिः २ वांया वलानक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy