SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १२६ गुजरातना ऐतिहासिक लेख २० दनवेदनासु ॥ ३३ घंधुकधुवभटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् । यत्कुले - जनि पुमान्मनोरमो रामदेव इति कामदेवजित् ।। ३४ रोदः कंदरवर्तिकीर्तिल हरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इ२१ त्यासीत्तनुजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं मत्वा सत्वरमेव मालवपतिं बल्ललमालब्धवान् ॥ ३५ शत्रुश्रेणीगलविदलनोन्निद्रनिस्तूंशधारो धा रावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाकांतपः। २२ धनवसुधानिश्चले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कौंकणाधीशपल्यः ॥ ३६ सोयं पुनर्दाशरथिः पृथिव्यामन्याहतौजाः स्फुटमुजगाम । मारीचवैरादिव योऽ धुनापि[ मृगव्यमव्यग्रमतिः करोति ॥ ३७ साम२३ तसिंहसमितिक्षितिविक्षतौजः श्रीगूर्जरक्षितिपरक्षणदक्षिणासिः। प्रहादनस्तदनको दनुजोत्तमारिचारिमत्र पुनरुज्वलयांचकार ॥३८देवी सरोजासनसंभवा किं कामप्रदा किं सुरसौरभेयी प्रहादनाकारधरा २४ धरायां मायातवत्येष न निश्चयो मे ॥३९ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदे वो यः । पितृतः शौर्य विद्यां पितृव्यकादानमुभयतो जगृहे ॥४० मुक्ता विप्रक रानरातिनिकरानिर्जित्य तस्किंचन प्रापत्संप्रति सोम२५ सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्वलं रचयताप्युत्ताम्यतामीjया सर्वेषामिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितं ॥ ४१ वसुदेवस्येव सुतः श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद२६ यासंश्रितो जयति ॥ १२ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक. मेण च । कापि कोपि न पुमानुपैति मे वस्तुपालसहशो हशोः पथि ॥ ४३ दयिता ललितादेवीतनयमवीतनयमापसचिवेंद्रात् । नाम्नानयंत-। २७ सिंह जयंतमिंद्रात्पुलोमपुत्रीव ॥ ४४ यः शैशवे विनयवैरिणि बोधवंध्ये धते नयं च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपो न कं मनसि चुंबति चैत्रसिंहः ॥ ४५ श्रीवस्तुपालपुत्रः कल्पायुश्यं जयं२८ तसिंहोऽस्तु । कामावधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ स श्रीतेजः पालः सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिताश्चिंतामणिनेव नंदति ॥ ४७ यच्चाणक्यामरगुरुद्वयाधिशुक्रादिकानां प्रागुत्पादं व्यषित भुवने बानलम् पांय हाताने सन .२ पांया निख्रिश ३ पुनरूज्ज्वल ४ वांय लमुज्ज्वलं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy