SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १३ कैरुपपा(त)कैश्च संयुक्तः स्यादिति । उक्तं च । भगवता वेदव्यासेन व्यासेन व्यासेन प१४ ष्टिर्बर्षसहस्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वशेत । विन्ध्या१५ टवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायापहारिणः ।। ___अमेरपत्यं प्र१६ थमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेद्धि दत्तं यः काञ्चनं गाञ्च महीञ्च दद्यात् । १७ बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिर्य्यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा १८ नरेन्द्रनानि धर्मार्थयशस्कराणि निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत । स्व(द) १९ तां परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महीभृतां श्रेष्ट दानाच्छ्योनु पालनं ॥ इति कमलदलाम्बुबिन्दु२० लोला श्रियमनुचिन्त्य मनुष्यजीवितं च अतिविमलमनोभिरात्मनीनैहि पुरुषैः परकीयो विलोप्याः २१ स्वहस्तोयं श्रीगोविन्दराजस्य लिखितं चैतन्मया श्रीगोविन्दराजस्यादेशान्म२२ हासन्धिविग्रहाधिकृतकुलपुत्र२३ श्रीमदवलोकितसूनुना श्रीयोगेश्वरेण दूतकोत्र भट्टश्रीकुमु(द) इति ॥ ५. १४-त्री व्यासेन Ga नामा. पं. १४-या षष्टिं वर्ष; वसेत; पं. २० पाया पुरुषः Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy