SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कावीनुं गोविन्दराजनुं दानपत्र पतरूं त्रीजु १ [ मातापि ]ोरात्मनश्चैहिकामुष्किकफलाप्तये धर्मयशोभिवृद्धयर्थ कापिकान्त वर्तिभूते कोटिपु[ रे] २ भगवत्तिग्मरश्मये श्रीमज्जयादित्याभिधानाय खण्डस्फुटितसंस्कारार्थ गन्धपुष्पधूप दीपनैवेद्यार्त्य ३ थूर्णविनामा प्रामो यस्याघाटनानि पूर्वतो वटपद्रकं दक्षिणतो जद्राणग्रामस्तथा पश्चिमतः ४ मङ्गनकालीयरग्रामो उत्तरतो रुलाडनामा ग्रामः । एवं चतुराघाटनोपलक्षितः सोहन स[।] ५ [परि ] करः सभूतवाप्रत्यायस्सदण्डदशापराधः सोत्पद्यमानविष्टिकः सधान्य हिरण्यादेयो ६ (अचा )टभटप्रवेशः समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमिच्छिद्रान्यायेना चन्द्राकार्णवक्षितिसरि७ (त्प)वतकालीनः पूर्वदत्तदेवदायब्रह्मदायरहितोऽभ्यान्तरसिद्धयाशकनृपकाला तीतसंवत्सर( सप्त )शतेष्वेकानपं८ चाशत्समषिकेषु महावैशाख्यां नर्मदासरिति स्नात्वोदकातिसर्गेण प्रतिपादितः । यतोस्योचित९ या देवदायस्थित्या भुंजतो भोजयतः कार्षयतः प्रतिदिशतो वा न कैश्चित्परि पन्थना कार्य्या । त. १० थागामिनृपतिभिरस्मद्वंश्यरेन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यने त्यैश्व-णि तृणत्र११ लनजलबिन्दुचञ्चलं च जीवितमकलय्य स्वदायनिविशेषोयमस्मदायोनुमन्तव्यः परिपालयि१२ तव्यश्च । यश्चाज्ञानदाटलावृतमतिराच्छिन्द्यादाच्छिद्यमानं वानुमोदते स पंचमि महापा(त.) પં ૧ અક્ષરે ૪-૧૩ ને જ ભાગ હૈયાત છે. પં. ૩ પહેલો અક્ષર અસ્પષ્ટ– મ અથવા હું હેય. अथवा थ्या हवाना संभव छ. पं. ७- सप्तमेश तन मछ. २५ वराहनपत्र नाविन्ना पिताय गडेर थुत ती तारी५ ७३४ छ. ए-वाया कर्षयतः प्रतिदिशत; पं. १० वांया ग्यनित्य पं. ११ वांया त्रसन; माकलय्य; पं. १२ वाया ज्ञानपटला, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy