SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २२६ गुजरातना ऐतिहासिक लेख २६ पमादेशन्ददद्गुणवृद्धिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्तन्त्रयोरुभ• योरपि नि[ष्णात ]: प्रकृष्टविक्रमोति' क२७ रुणामृदुहृदयः श्रुत[ 1 ]व[1]नप्यगर्वितश्रान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसितादोषवतामुदयसमयसमुपजनितजन[ ता ]नुराग२८ परिपिहितभुवनसमर्तिथतप्रथितबालादित्याद्वितीयनामा परममाहेश्वरः श्रीध्रुवसेन स्तस्य स्यतस्तत्पाद[क] मलप्रणामघरणिकष२९ णजनितकिणल [T] ञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्ति कालङ्कारे विभ्रमाम(1) ल [श्रु] तविशेष [:] प्रदानसलिलक्षालिताग्रहस्तार• विन्द न्याया इव मृदुकरमहणा[द ] मन्दीकृतानन्दविधिर्ध्वमुन्धरायाधर्मुकेधनुव्वेदें इव संभाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमाङ्गघृत३१ नूडा[२] नायमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्र वर्ति[:] श्रीधरसेन] स्तत्पितामह[भ्रा ]३२ [ त्रिश्रीशीलादित्यस्य श[ 1 ]ङ्गप[ 1 ]णेरिवाङ्ग नमना" भक्तिबन्धुराव[ यव ] कल्पितप्रणतेरतिधव[ ल ]या दूरं तत्पादारविन्दप्रवृत्तया नखमणिरुचा मन्दा किन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्य ]२३ स्यैव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलधवलिना यशसां वलयेन [मण्ड ] मण्डित ककुभा नभसि यामिनीपतेविडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामाशखर चुचूकरुचिरसह्यविन्ध्यस्त३४ [ नयुगा ] [ याः ] बीजुं पतरूं ३५ क्षिते ४ पत्युः श्रीडेरभटस्य[1]ङ्गजः 'क्षितपसंहतेरनुरागिण्याः शुचियशोशु. कभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्याभुतपरिग्रहः शौ३६ र्यमप्रतिहतव्यापारमानमितप्रचण्डरिपमण्डलं मण्डलाममिवावल[म्ब]मानः शरदि प्रसभमाकृष्टाश[ ली ]मुखबाणासनापादितप्रसाधना३७ नां परभुवौ विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलेने श्रुतातिशये___ नोद्भासितश्रवणः पु[:] न पुनरुक्तेन रत्नालङ्कारेण[ 7 ]लङ्कृतश्रोत्र[ : ] ३८ परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविल[क] सन्नवशैवलाङ्कुरमिवाप्रपाणिमुद्वहन् धृतविशालरत्न[ 1 ]१वय शालातुरीयतन्त्र. २ वांया विक्रमोपि. वांया सेनस्तस्य सुत. ४ वांया लंकार. ५ या धनुद. पांयी त ७ वाया जन्मनो. ८वाया चूचुक. वाया क्षितिप १. वांय। यशोशुक. ११ वाया मप्रति १२ वांया रिपु १३वाय। भुवां १४ वांया वर्णोज्ज्वलेन. १५वया नेव. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy