________________
शीलादित्य ३ जानां ताम्रपत्री
२२५ १२ दग्रकीर्तिः'धर्मानुपरोधोज्वलंतरिकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यद्वितीयना___मा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानु१३ यातय स्वयमुपेन्द्रगु[रु ]णेव[ गु ]रुण[T]त्यादरवतासमभिलषणीयामपि राज
लक्ष्मी स्कन्धासक्ता परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैकपरतयैवोद्वहन् १४ खेदसुखरतिभ्यामन[ 1 ]यासितसत्वंसंपत्तिःप्रभावसंपदशीकृतनृपतिशतशिरोरत्न
च्छायोपगुढं पादपीठोपिपरावज्ञाभिमानरसानालिङ्गित१५ मनोवृत्तिःप्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानेरप्यरातिभिरनासादितप्रति
क्रियोपाय[ : ] कृतनिखिलभुवनामोदविमलगुणसं१६ हति(:)प्रसभविघटितसकलकलि[वि]लसित[ग ]तिः नीचजनाधिरोहिभिरशेषैर्दो
पैरनामृष्टात्युन्नतहृदयः ख्यातपौरुषास्त्रकौ१७ शलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राहप्रकाशितप्रवीरपुरुष[ : ]प्रथमसं.
ख्याधिगमःपरममाहेश्वरःश्री १८ खरग्रहस्तस्य तनयस्तत्पादानुद्धयातःसकलविद्याधिगमविहितनिखिलविद्वज्जनमन
परितोषातिशय[ : ]सत्वसंपदा त्यागौ१९ दार्येण च विगतानुसन्धानासेमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षिता
नेकशा[स्त्र कल[1]लोकचचित्तंगह्वरविभागोपि प२० रमभद्रप्रकृतिरकृत्रिमप्रश्वयविनयशोने विभूषणः समरशतजयपताकाहरणप्रत्यलोद___प्रबाहुदण्डाविध्वसित निखिल२१ प्रतिपक्षदप्पोदयः स्वधनु – प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डला
भिनन्दितशासनः परममाहेश्वरः श्रीधरसेन२२ स्तस्यानुजस्तत्पादानुद्ध्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदुस्साधानामपि __ प्रसाधयिता विषयाणा[1] मूर्तिमानिव २३ पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृति
भिरधिगतकलाकल्मषकान्तिमानि२४ तिहेतु [र] कलङ्ककुमुदनाथ[ : ] प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वलित
ध्वान्तराशिः सततोदि[ तः स ]विता प्रकृतिभ्यः प२५ रंप्रत्ययमवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविग्रह.
समासनिश्चयनिपुणः स्थानेनुरू१ वांय कीर्ति.: २ वांया धोज्ज्वल. 3 पाया ध्यातः ४ पाये। लक्ष्मी ५ पाये। सक्तां. पाय सत्त्व. वाया गूढ. ८ वांया मानैर.. वांया सत्त्व. १. वशिनाश. ११ वाया चरित. १२ वांया शोभा १३ पाया सित १४ वयो ध्वंसित.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com