SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ९६ गुजरातना ऐतिहासिक लेख पतरू बीजुं १६ स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंप्राप्तविमल( पाथिव- ) श्रीः परममाहे१७ श्वरः महासामन्तमहाराजश्रीधरसेनः कुशली सर्वानेव स्वानायुक्तकद्रांगिकम१८ हा घाटभटध्रुवाधिकरणिकविषयपतिराजस्थानीयोपरिककुमारामात्यादीनन्यांश्च यथासम्बध्य१९ मानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय आत्मनश्चैहिकामुष्मिकयथाभि २० लषितफलावाप्तये दुड्डांविहारस्याभ्यन्तरेव - - - - - - लकारितविहारे भगवत्सम्यग्संबुद्धस्य २१ बुद्धस्य पुष्पधूपदीपतैलादि - - - - चतुर्दिगभ्यागतार्यभिक्षुसंघस्य चीव रिकशयनासन२२ ग्लानभैषज्याथै विहारस्य च खण्डस्फुटितविशीर्णप्रतिसंस्करणार्थं च सुराष्ट्रसु सुदत्तभट्टानकसमी२३ पे उट्टपालकग्रामः सोद्रङ्गः ... ... ... ... ... ... ... ... ... ... ... ... ... २६ ... ... ... धर्मदायो निसृष्टः ... ... ... ... ... ... दूतकस्सामन्तशीलादित्यः लिखितं सन्धिविग्रहाधिका - - ३२ - - दिविरपतिस्कन्दभटेम सं २०० ७० माघ सु १० स्वहस्तो. मम महाराजश्रीधरसे - - ૧ ડાવિહારનો ઉલ્લેખ ઇ. એ. વ. ૬ પા.૧૩મે પણ કરેલ છે. . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy